Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- ति जाहीं ॥ इत्यत्रोत्कर्षतो नार्यो विषयासक्तचित्तत्वेन वा निर्दयसंक्लिष्टमनसा यदि नरकायुषं चिंताति तदा ताः षष्टीं नरकावनिं यावचंति, परं नैव सप्तमावनिं कस्मात् ? स्त्रीवेदोदयकत्वात् तादृक्सप्तमपृथ्वी योग्य पापकर्मोपार्जनाय नैव शक्नुवंति नार्यो नवदिति चेत्तर्हि संयमासक्तमनोऽनिगृही१४९ तचारिवाश्च ताः सर्वार्थसिद्धिविमाने कथं यांति ? प्रयमर्थः यदि नार्यः सर्वार्थसिद्धविमानस्यायुर्वनंति तर्हि ताः सप्तमनरकस्यायुः कथं न बनंति ? - द्विधा धर्मो ह्यात्मनश्च, एकः स्वजातिरपरो विजातिः, तत्र यः स्वजातिः स चैवं परिभाव्यते, ये च रागद्वेषादयों तरंगशत्रवस्तेषामुज्वलध्यानानलेन स्मीकरणाद्धातो निरावरणरूपः स्वजातिधर्मः विजातिलक्षणमाह
Jain Education International
रागद्वेषामिदमत्सरमदापरिग्रहासक्तत्वेन उयिष्टतरभव संततिं कुर्वेति भव्याः, यनयोर्मध्ये यः स्वजातिः स बलवान्, कस्मात् ? मिथ्यात्वानिभृतचैतन्यत्वेन कृतबहुल नवस्थिति कस्तपोजपसंयमज्ञानादिकैरनुष्टानैरेकावतारमितसंसारं करोति जीवः, तस्माद्दिशेषचकतः सामान्यचक्रं बलवत्, ततो नार्यः स्वजातिधर्मेण प्रयासिरूपेण सर्वार्थसिद्धिविमानस्यायुर्वनंति, स्वजातिधर्मेण भवसंततिं विएकावतारकत्वेन सेत्स्यतीति यावत्, तथा विषयानलदग्धतयात रौऽध्यानोपगता यपि नार्यो
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164