Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 144
________________ चिंता प्रश्न- मिथ्यात्वादिबंधहेतुत्वेन प्रयासिरूपेण विजातिधर्मेण सप्तमनरकस्यायु¥व वनंति, स्त्रीवेदोदयकत्वेन तथाविधप्रयासस्यानावादिति महोपाध्यायश्रीयशोविजयगणिकृतदिगंमतखंडनवालावबोधे, तथा → दारवृत्तौ च, ययतासां सप्तमनरकानावेनोर्ध्वगतिवैषम्यदर्शनात्कैश्चित्तन्मुक्तिगमनंप्रति विप्रतिपद्यते १४२ तदप्ययुक्तं, न हि यस्याधः स्तोका गतिस्तस्योर्ध्वमपि स्तोकैव, तथाहि अधोगती जपरिसर्पा वि. तीयां नरकपृथ्वी, पदिणस्तृतीयां, सिंहास्तुर्यामुरगाः पंचमीमेव यावद्यांति, न परतः, परं पृथिवीग मनहेतुस्तथाविधमनोवीर्यविरहात्. अथ च सर्वेऽप्यूर्वमुत्कर्षतः सहस्रारं यावबंति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिधस्त्रीपुंसामधोगतिवैषम्येअपि निर्वाणादि समानमिति, तथा श्रीनंदिसूत्रवृत्तौ श्रीमलयगिरिमा स्त्रीलिंगसिघाधिकारे सविस्तरेण व्याख्यातोऽयमेवार्थः, तदर्थिनिश्च स विलोकनीयः, नात्र लिख्यते ग्रंथवाहुब्यादिति, ६५. प्र-तथा चागमे देवानां कावलिकाहारो निषिधः, पुनर्यदा तेषामाहारस्यानिलाषो भवति तदा ते सारसारपुमलान सर्वागतया गृहंतीत्युक्तं चेत्तर्हि हिंसका देवा यदान्तकालिकादयो मद्यमांसाद्याहूतिन्निरसारपुरुलाशनैः कथं संतुष्यंति? न-व्यंतरादयो देवा अपि सारतरपुजलानाहरं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164