Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 141
________________ प्रश्न- न्याल्पायुषत्वेन चतसृष्वपि गतिषु यांति, यमुक्तं लोकप्रकाशे-कालक्रमेण पर्यते । हीयमानोनू- | - यायुषः ॥ अल्पांतराशनाः प्रेम-रागद्वेषस्मयाधिकाः ॥ १ ॥ प्राक्तनापेदया भूरि-कालपालितवा. लकाः ॥ यथार्ह यांति गतिषु । चतसृष्वपि ते मृताः ॥२॥ इति. तथा तिर्यंचो मृ वा कुत्रोत्पात १३॥ इत्याह-प्रथमारके वा द्वितीयतृतीयारके वा तादृग्गुणिनो युग्मिनस्तिर्यचोऽपि कालानुभावतः पूरि. तायुषः कासāभादिनिर्मृत्वामरालयं यांति, तत्राप्ययं रहस्यं-तिर्यकु संझिपदिचतुष्पदा युग्मिन स्युस्तेषामेवासंख्याब्दजीवितत्वेन नियमात स्वर्गमः स्यात्, तथा चागमः-नरतिरियसंखजीवा । सवे नियमेण जंति देवेसु ॥ इति येषामुत्कर्षतो पूर्वकोटिप्रांतमायुस्तेषां तु नैव युग्मित्वं नापि स्व. नतिनियमः गभअजलयरो-नयगानोरगपुवकोडी नकोसा ॥ गजचनप्पयपरिकसु । तिपलियपलिया असंखंसो ॥१॥ तथा-संमुचिमपणिंदियथलखयरा । नरगनुयगजिविश्कमसो ॥ वाससहस्सा चुलसीवि । सत्तरितिपन्नबायाला ॥२॥ इति संग्रहणीवचनात, पूर्वकोट्यायुष्काश्च नैव यु| ग्मिनः संख्यातायुष्कत्वादिति संजावयामः. किंच संख्येयायुःपंचेंद्रियाणां नपुंसकत्वे नापि युगलित्वं Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164