Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- हारुस्साससेसाणं ॥ १॥ इत्यस्या गाथाया व्याख्याने कृतमस्तीति सर्वसुस्थमित्याद्यधिकमुपाध्यायः | चिंता
श्रीशांतिचंद्रीयजंबूढीपप्रज्ञप्तिवृत्ती. यद्दा भारंडपदिणां लोकख्यातेनोदहनादिवत्तेषां खगानां ता "ग्मिदेहोदहनसंनव एवमुक्तमिति, ६५.
-संख्यातीताब्दजीवितेषु युगलिकेषु सम्यक्त्वं प्राप्यते न वा? यदि लभ्यते तर्हि दायि. कं वा दयोपशमिकमुपशमिकं वेति, न-युगलिकेष्वसंख्येयवर्षायुष्केषु केचित् सम्यक्त्वग्रहणेऽपि योग्या जवंतीत जंबहीपप्रकृतिवचनात् सम्यक्त्वयोग्यता लभ्यते, तथा प्रज्ञापनाविशेषपदवृत्तौ तूत्कृष्टस्थितिर्मनुष्यसूत्रे- दो नाणा दो अन्नाणा' इत्युत्कृष्टस्थितिका मनुष्यात्रिपक्ष्योपमायुषस्तेषां तावदझाने नियमात्, यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बघायुषस्तदा सम्यक्त्वलामाद् द्वे झाने लन्येते, अवधिविनंगी चासंख्येयवर्षायुषां न स्त इति, तथावश्यकमलयगिरीयवृत्तावप्येवमु. क्तं, तत्रोत्सर्पिण्यवसर्पिण्यां च प्रत्येकं पविधेऽपि कालविन्नागे सम्यक्त्वस्य श्रुतस्य च दयोरप्यन. योः प्रतिपत्तिः संगवतीति, स च प्रतिपद्यमानः सुषमःषमादिषु देशन्यूनपूर्वकोट्यायुःशेष एव प्रतिपद्यते, नाधिकायुःशेष ति, तदत्र मतत्रये तत्वं सीमंघरो वेत्ति, असंख्यायुस्तिर्यक्षु जन्मतोऽपि
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164