Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 137
________________ प्रश्न- प्र-षट् खंडसाधनोद्यतेन चक्रिणा वैताब्यपर्वतस्य गुहामुद्घाट्य तत्र काकिणीनाम्ना रत्ने . नालिखितानि यानि मंमलानि तानि किं तच्चक्रिराज्यं यावत्तिष्टंति, वा तदनु सततं तिष्टंति ? तथा गुहादारमप्युद्घाटितं किं तावदेव तिष्टति वा सततं? न-वैताव्यपर्वतस्योद्घाटितं गुहादारं तथा १३५ ] तानि मंमलान्यपि यावत्तच्चक्रिणो राज्यं तावत्तिष्टंति, नपरते तु चक्रिणि तत्सर्वमप्युपरमते, इति प्र वचनसारोकारवृत्तौ, त्रिषष्टीयाजितजिनचरित्रस्याप्ययमनिप्रायः-नद्घाटितं गुहादारं । गुहांतर्ममला. नि च ॥ तावत्तान्यपि तिष्टंति । यावङीवति चक्रभृत् ॥ १ ॥ इत्युक्तं, तत्वं तु सीमंधरो वेत्ति ६३. प्र-यैश्च साटिकादिचीवराण्यधुनापि रज्यंते, तानि कृमिरंगकजीवकलेवराणि देशविशेषे संभवंतीति श्रूयते, कथयति च तद्विषये केचित् यत्वापि जनपदे मधुररसपत्रपुष्पफलयुतपादपैरलंकृतवनादौ वीडियजीवराशयः समुत्पद्यते, तत्र च रसनेंद्रियवशात्तबाखापत्रपुष्पादिषु विलमांस्तान् जीवांस्तप्तन्नाजनप्रयोगेण पंचत्वं प्रापयित्वात्रानयंति निर्दयनरा शति सत्यं न वा? ज–अदृष्टदेशैश्चाविदितपरमार्थैराजनैलॊकानुरूढ्या यत्तमुक्तानि वाक्यानि कथं प्रतिपद्यते बुधाः? अतः पुरुषविश्वा| से वचनविश्वासः, परं कृमिरंगोत्पत्तिकृत्कीटका मनुष्यरुधिरेभ्यो जायंते, तथा चोक्तं श्रीशांतिचरि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164