Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 140
________________ प्रश्न- सम्यक्त्वं संचवति, तथोक्तं षष्टकर्मग्रंथवृत्तौ-दायिकसम्यग्दृष्टिस्तिर्यकु न संख्येयवर्षायुष्केषु मध्ये चिंता समुत्पद्यते, किंत्वसंख्येयवर्षायुष्के इति, तथा युगलिकनरेषूपशमसम्यक्त्वं तनवापेक्ष्या प्रतिपद्यमा नकः सन् लन्यते, परनवनिश्रया तु दायिकमपि स्यात् , तथा युगलिकायुर्वघजीवः दयोपशमं हि १३० त्वा मिथ्यात्वीय युगलमनुष्येषूत्पद्यते, अतः परनवाश्रितदायोपशमसम्यक्त्वं नैव लन्यते इति कर्मग्रंथमतं, केचिबछायुःदयोपशमवंतोऽपि तत्रोत्पद्यते इति सैघांतिकाः, युगलिकतिर्यक्षु चाप्येवमिति, विशेषार्थिना प्रवचनसारोछारकोनपंचाशदधिकशततमहारवृत्तिखलोकनीया, ६६.. प्र-नपदेशरत्नाकरेऽरोगाः पूरितायुषः निकाजूंजादिनिर्मृत्वा सुरालये युग्मिनो निजगवायुपा तुल्यायुषो न्यूनायुषो वा सुरा नवंति, तथा जंबूद्दीपप्रज्ञप्तिवृत्ताविहावसर्पिण्यां भारतादिकेषु प्रथमारके युगलिकानामुच्चत्वसंस्थानसंहननबलवीर्यायुष्कादिपर्यवाः संति, क्रमात्ततो हीयमानमनंतगुणहा पा, कोऽर्थः ? गुणशब्दश्चात्र नागपर्यायः. तेन प्रतिसमयमनंतनागहानिरेव पर्यवानामित्युक्तमनुयोगदारवृत्तौ, तर्हि तृतीयारकरांते च संख्येयवर्षायुषो युगलिनो मृत्वा दिवं यांति वान्यन ? तया तत्र युगलिकक्षेत्रोत्पन्नास्तिर्यचोऽपि मृत्वा कुत्र गबंति ? न-युगलिनस्तृतीयारकांते कालपरिहा | Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164