Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 113
________________ प्रश्न- 'सचित्तदवविगई ' तत्र धातुमयकीलिकांगुब्यादिकं विहाय यदन्यन्मुखे दिप्यते तत्सर्व द्रव्यमध्ये - गणनीयमित्युच्यते चेत्तर्हि विकृतिसचित्तयोरव किं प्रयोजनं ? मुखे प्रदिप्यमाणं तदपि द्रव्यांतर्भ वेत्तदा चतुर्दशनियमगणना कथं भवति ? तथैकधान्यनिष्पन्नानि पोलिकास्थूलरोट्टककणिकादीनि किमेकडव्येंतर्भवंति वा पृथगिति ? न-चतुर्दशनियमव्याख्या श्राविधिसूत्रवृत्त्यादावि दृश्यते, तथाहि-सचित्तविकृतिवर्ज यन्मुखे दिप्यते तत्सर्व ऽव्यमुच्यते, दिपारोट्टिकानिर्विकृतिकमोदकलपनश्रीगुडपर्पटिकाचूरिमकरंबदैरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामांतराद्यापत्तेरेकैकमेव द्रव्यं, एकधान्यनिष्पन्नान्यपि पोलिकास्थूलरोट्टकममकखाखरकमूघरीढोकलथूलीबाटकणिकादीनि पृ. थक्पृथकनामास्वादनत्वेन पृथक् पृथक् द्रव्याणि, फलाफलिकादौ तु नामैक्येऽपि निन्ननिन्नास्वादव्यक्ते परिणामांतरानावाच्च बहुऽव्यत्वं, अन्यथा वा विवदासंप्रदायादिवशाद् द्रव्याणि गणनीयानी. ति, ४३. प्र–अनुगाम्यननुगामी वर्धमानो हीयमानः प्रतिपात्यप्रतिपातीत्यवधिः पविधो भवेत् , तत्र हीयमानप्रतिपातिनोश्चावधिनेदयोरन्योन्यं कः प्रतिविशेषार्थः? न-हीयमानप्रतिपात्यवधिझा| नयोश्चायं विशेषः-निर्मूलं विधाय यात्येकहेलया तत्प्रतिपाति, दीयमानं तु मूलभूमि शनैः शनैः । Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164