Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न
प्रथा जिनेंद्रा अवधिज्ञानयुता मातुरुदरेषूत्पद्यते तथान्येऽप्यर्हव्यतिरिक्ता जीवाः प्रागवचिंता - धिज्ञानयुता मनुष्येष्ववतरंति न वा ? उ- अन्येषामप्यव्यतिरिक्तजीवानां केषांचित्प्रायोऽवधियुतानामल मनुष्यत्वेऽवतरणं दृश्यते, यथा श्रीशांतिनाथजीवोऽष्टमे नवे वज्रायुधनामा चक्रवर्ती, स ११० चावधिज्ञानसहितोऽनृदिति तच्चरित्राद्यवलोकनेन नैवाल कश्चित्संशय इति, ४१. प्र -दीदा ग्रहणादनंतरस्मिन्नेव वर्षे गुर्वाज्ञया स्थूलः कोशा वेश्यागृहे चतुर्मासीं स्थित इति रूढ्या ज्ञायते, तथैव परिशिष्टपर्वादिग्रंथेष्वपि विशेषार्थो नैव दृश्यते, तेन यदि तस्मिन्नेव वर्षे तस्य चतुर्मासकमुच्य ते तदा वदति श्रुतदीनस्य च वेश्यागृहे तस्य गुरुनिश्चतुर्मासकरणार्थे कथमनुज्ञा दत्ता ? - श्री स्थूल नर्षिणा यस्मिन्नन्दे दीक्षा गृहीता तस्मिन्नेव वर्षे स कोशागृहे नैव गतः यतः श्रु तदीनस्यैका कित्वविहारोऽपि गणधारिणा सूत्रे निषिधोऽस्ति ततश्चागमविदारित्वमंतरेण वेश्यागृहे वर्षावस्थित्वां नैव ददति, अनेन ज्ञायते यत स्थूलभद्रर्षिः कालांतरे तत्र गतः, परं नैव तस्मिन्नेवादे तथास्य चरित्रे गौतम कुलकबृहद्वृत्तौ च कियद्भिर्वर्षैरिति प्रयोगो लिखितोऽस्ति तदनुसारेण दीक्षाग्रहणवर्षादनंतरं गतैः कियद्भिर्वर्षैरिति ज्ञेयं, ४२. प्र – चतुर्दशनियमगणनायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164