Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 120
________________ प्रश्न- कसारस्फारकटककेयूरनू पुरादिन्निर्जूषणनिवहैः समन्वितास्तिष्टंति ७. गृहाकारास्तु विस्रसा परिणमितचिंता- प्राकारोपगूढसोपानपंक्तिविचित्रशालारतिगृहगवादगुप्तप्रकटानेकापवरककुट्टिमाद्यलंकृतविविधनवनालं. कृतास्तिष्टंति ए. अनीतिरदा यहा अनमास्तु विस्रसातिस्फुरत्प्रचुरतेजोज्योतिःसूदमसुकुमारदेवदूष्या११० नुकारिप्रचुरविचित्रवस्त्रातयुतास्तिष्टंति १०. तथा चोक्तं-खोमगल्लयवा-वुयपाणिसुअपट्टमाई या ॥ जं च बार बहु-विहार वलंगमा पमाणंति ॥ १ ॥ एयारिसेसु भोग-मेसु लुंजंति जब मिहुणा ॥ सवंगसुंदराई । बुढीनेहाणुरागाई॥२॥ न य पलिवा न निचा । न य खुज्जा नेव वामणा पंगु ॥ न य मया बहिरंधा । न किया नेव दालिदा ॥३॥ इति कल्पवृदोद्भवं सुखं ते टुंजते, तथापेबाः सरलस्वनावाप्तत्रोत्पन्ना व्याघादयोऽपि तिर्यचो मांसाहारविवर्जिताः, तथा पाणिग्रहणयागनृत्यदेवपूजाव्यवसायशकटादिप्रवहणदंशमशकमकुणरजःकंटकार्तिकदमयोऽपि न विद्यते तत्र, इत्युक्तं षट्पंचाशदंतरद्वीपमनुष्याणां सुख स्वरूपं, ए. तेभ्यश्च पंचसु हैमवतेषु ऐरण्यवतेषु च मनुष्याणामुबानबलवीर्यादिकं कल्पफलानामास्वादो जुमिमाधुर्यमित्येवमादिका नावा पर्यायाधिकृत्यानंतगुणा दृष्टव्याः, एवं हरिवर्षरम्यकेषु पूर्वेन्योऽप्यनंत Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164