Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- | र्णितः ।। १ ।। अंगुलस्यासंख्यभागं । क्षेत्रतो यो निरीक्षते ॥ यावव्यसंख्येयजागं । कालतः स चिंतानिरीक्षते ॥ २ ॥ प्रमाण गुलमत्राहुः । केचित्त्राधिकारतः । अवधेरधिकाराच्च । केचनातोनूयांगुलं ॥ ३ ॥ यश्चांगुलस्य संख्येयं । दोत्रतो नागमीक्षते || व्यावव्या व्यपि संख्येयं । कालतोंशं स १२३ | वीक्षते || ४ || संपूर्णमंगुलं यस्तु । क्षेत्रतो वीदाते जनः ॥ पश्येदावलिकांतः स । कालतोऽवधिचक्रुषा ॥ ५ ॥ पश्यन्नावलिकां पश्येदंगुलानां पृथक्त्वकं ॥ दोत्रतो हस्तदर्शी च । मुहूर्ततिः प्र पश्यति || ६ || कालतो निन्नदिनदृ-गव्यूतं दक्षेत्रमीक्षते ॥ योजनदोत्रदर्शी च । नवेद्दिनपृयत्वग् ॥ 9 ॥ कालतो निन्नपदोदी | पंचविंशतियोजनीं । दोलतो वेत्ति जरत-दर्शी पदमनूनकं ॥ ८ ॥ जानाति जंबूदीपं च । कालतोऽधिकमासवित् ॥ कालतो वर्षवेदी स्यात् । दोत्रतो नरखोकवित || ९ || रुचकद्दीपदर्शी च । पश्येद्दर्षपृष्यत्त्वकं ॥ संख्येयकालदर्शी च । संख्येयान् दीपवारधीन् ॥ १० ॥
Jain Education International
सामान्यतोऽल प्रोक्तोऽपि । कालः संख्येयसंज्ञकः ॥ विज्ञेयः परतो वर्ष – सहस्रादिह धीधनैः ॥ ११ ॥ व्पसंख्यकालविषये ऽवधौ च होपवार्धयः || भजनीया असंख्येयाः । संख्येया यपि कु
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164