Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न-| काले पूर्वदिल्सन्मुख उत्तरदिक्सन्मुखो वा स्थित्वा पूज्यपूजां विदध्यादिति श्रीनमास्वातिवाचककृ | चिंता- तपूजाप्रकरणे प्रोक्तमस्ति, यथा
स्नानं पूर्वमुखीय । प्रतीच्यां दंतधावनं ॥ नदीच्यां श्वेतवस्त्राणि । पूजां पूर्वोत्तरामुखी ॥१॥ १३० | गृहे प्रविशतां वाम-भागे शल्यविवर्जिते ॥ देवतावसरं कुर्यात । सार्धहस्तो_मिके ॥२॥
नीचैमिस्थितं कुर्या-देवतावसरं यदि ।। नीचर्नीचैस्ततो वंश-संततिश्च सदा नवेत् ॥ ३ ॥ पू. जकः स्याद्यथा पूर्व । नत्तरस्यां च संमुखः ।। दक्षिणस्या दिशो वर्ज। विदिग्वर्जनमेव हि ॥४॥ पश्चिमानिमुखं कुर्यात् । पूजां जैनें मूर्तये ॥ चतुर्थसंततिबेदो । दक्षिणस्यामसंततिः ॥ ५॥ प्रा. मेय्यां तु यदा पूजा । धनहानिर्दिने दिने॥ वायव्यां संततिर्नैव । नै हत्यां च कुलदयः ॥ ६॥ ऐशान्यां कुर्वतां पूजां । संस्थिति व जायते ॥ अंहिजान्वंसमूर्ध्नि च । पूजां कुर्याद्यथाक्रमं ॥७॥ श्रीचंदनं विना नैव । पूजा कार्या कदाचन ॥ नाले कंठे हृदंभोजो-दरे तिलककारणं ॥ ७॥ नवन्निस्तिलकैः पूजा । करणीया निरंतरं ॥ प्रचाते प्रथमं वासैः । कार्या पूजा विचदणैः ॥ ७ ॥ मध्याह्ने कुसुमैः पूजा । संध्यायां धूपदीपकैः । वामांगे धूपदाहः स्या-दग्रपूजा तु सन्मुखं ॥१०॥ |
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164