Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 117
________________ प्रश्न- नुष्यास्ते सर्वे वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाश्च तत्र नरा अनुलोमवायुवेगाः सुप्रतिष्टि चिंता- तकूर्मचारुचरणाः सुकुमारश्लचणप्रविरत्रोम कुरुविंदवृत्तजंघायुगलाः, निगूढसुबह संधिजानुप्रदेशाः कः रिकरसमवृत्तोवः, कंठीरवसदृशक टिप्रदेशाः शक्रायुधसममध्यभागाः प्रदक्षिणावर्तनानिमंडलाः, ११५ श्रीवत्सलांबित विशालवदःस्थलाः, पुरपरिघानुकारिदीर्घबाहवः, सुश्लिष्टमणिबंधाः, रक्तोत्पलपत्रानुकारिशोणितपादतलाः, चतुरंगुलप्रमाणसमवृत्त कंबुग्रीवाः, शारदशशांक सोमवदनाः, बनाकार शिरसः, प्रस्फुटित श्लक्ष्णमूर्धजाः, कमंडलुयूपस्तूप कलशवापीध्वजपताका स्वस्तिकयवमत्स्यम कररथस्थालांकुशाटापदसुप्रतिष्टक मयूर श्रीदामाभिषेकतोरणमेदिनी समुद्रवरनवनादर्शपर्वतगजवृषासिंह चामररूपप्रशस्तोमहात्रिंशदणधराः स्त्रियोऽपि सुजातसर्वागसौंदर्याः समस्त महिला गुणसमन्विताः संहितांगुलिदलपद्मवत्सुकुमारकूर्मसंस्थानमनोहारिचरणाः, रोमरहितप्रशस्तलक्षणोपे जंघायुगलाः निगूढमांसल - जानुप्रदेशाः कदलीस्तंगनिनसंहितसुकुमारपी वरोरुकाः, शशांकवदनाः, प्रमाणोपेतदिव्यगुणाढ्यमांसलविशाल जघनधारिण्यः, स्निग्धकांतसुविभक्तश्लक्ष्णरोमराजयः, प्रदक्षिणावर्त शंखवत्तरंगरंगभंगुरनानिमंडलाः, प्रशस्तलक्षणोपेत कुदिसंगतपार्श्वाः, कनक कलशोपमसंहितात्युन्नतवृत्ताकृतिपीवरपयोधराः, Jain Education International , For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164