Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न | षु ज्ञानदर्शनात्मको धर्मोऽस्ति, तेन न काचिद्दिप्रतिपत्तिः, यथा पाशान्विते वस्त्रे रक्तादिरंगः स्याचिंता - तथा निश्चयात्मकेन धर्मेण व्यवहारः स्यादित्युपचरितोऽन्यथा त्वभेदरूपत्वात् तथाप्याचरितव्यो व्यवहारो निश्चयासन्नकृदेतत्, तेन चोलवद् ज्ञेयः, चोलजो मंजिष्टासंनवो रागः, स च निराधारो १० न संवति, सामान्यतो ग्रहणेऽपि मंजिष्टारक्तं वस्त्रं मंजिष्टया कृमिरागेण वा रक्तं डुकूलमेव वा गृह्यते, यथा बहुघऽपि रक्तमेव, स्फाटितत्रोटिनशीर्णजीर्णाद्यवस्थास्वपि स्वरंगापरित्यागात्, त दूधर्षचूर्णाद्यपि रक्तमेव, तथा केचिजीवाः प्रतिपन्नपरिणता स्थिमज्जाधर्मरंगाः क्रियानुष्टाना दिसर्वध र्मकर्मसु धौरेयतां दधानाः पूर्वोक्तसामग्र्यजावादिकारणकलापोपनिपातेऽपि धर्मरंगमत्यजेः स्वपरपदादिषु धर्मगुणैर्दीप्यमाना एव शोनंते, शासनं च प्रासयंति, प्रायः सप्ताष्टादिवैर्मुक्तिगामिनः स्युः, ते च निश्चयश्राद्याः, यतः - सामग्भिावेवि हु । वसणेवि सुहेवि तह कुसंगेवि ॥ जस्स न हाय धम्मो । निनं जाण तं सङ्कं ॥ १ ॥ यथाणंदा दिवद स्थिम कानुरागरक्तधर्माणश्रेयलं प्रसंगेन ३०.
प्र - एक चिकत्रिकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभंग योजितैरुत्तरगुणाविरतरूपने दह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164