Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न- णं मानसनामसरः समस्तीति पनवणासूत्रवृत्तौ ७. प्र-कांजिकवटकादिशाकं तथा तक्रं तथा रा- | गि जिकं वा दधिप्रमुखगोरसं षोमशप्रहरानंतरमेवानदयं स्यात्, तेन षोडशप्रहारानंतरं नैव कल्पते,
एवंविधान्यदराणि शास्त्रे न हि दृश्यंते, तेन षोडशप्रहरनियमो नैव संभाव्यते इति, तर्हि कथम ५४
नदयं स्यात्तच्चाह-हेमसूरिकृत् त्रिषष्टिशलाकापुरुषचरित्रवचनाद् झायते, द्वादशादिप्रहरातिक्रांतं द. ध्यन्नदयं नवति, तथा च-श्रामगोरससंपृक्तं द्विदलं पुष्पितौदनं । दध्यहाईतयातीतं । कथितानं च वर्जयेत् ॥ १॥ इति योगशास्त्रतृतीयप्रकाशे. एतव्याख्या-श्ह हि श्यं स्थिनिः, केचित्रा वा हेतुगम्याः, केचित्त्वागमगम्याः, तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैर्निरूपणीयाः, प्रा. गमगम्येषु हेतून, हेतुगम्येषु वागममात्रं प्ररूपयन जिनाझाविराधकः स्यादि याम गोरतसंपृक्तद्विद. लादौ न हेतुगम्यो जीवसद्भावः, किं त्वाप्तागमगम्य एव, तथहि सामगोरससंपृक्ते दिदले. यादिश ब्दात् पुष्पितोदने अहतियातीते च दनि कथिताने च ये जंतवस्ते केवलज्ञानिन्निदृष्टा श्यामगोरसमिश्रदिदलादिनोजनमपि वर्जयेदिति. अहतियातीतमित्युक्तवादिवसहयातिक्रमानंतरं दध्यभक्ष्यमेवंविधादराणि संति, तस्यार्थस्तु गुरुपरंपरया श्रुतानुसारतया चैवं कथ्यते, दिनदयातिक्रमेs
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164