Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
प्रश्न
चिंता
Jain Education International
प्र― चक्षुरिंडियोद्भवं ज्ञानं चक्षुर्दर्शने शेषेंद्रियैर्ये चोपलब्धाः पदार्थास्तेऽचक्षुर्दर्शने समवतरंति तर्ह्यतेऽष्टाविंशतिर्भेदा मतिज्ञाने कथं कथिताः ? चकुरादिके दर्शने कथं नैव निरूपिताः ? उमतिज्ञानचक्रादिदर्शनानां नैव मिथो नेदः, ये च ज्ञाने निरूपितास्ते च विशेषात्मक ज्ञानहेतुत्वाऊगति च पदार्थास्ते सर्वेऽपि सामान्यविशेषावबोधकाः संति, अन्यथा त्वन्यथापि दृश्यंते, यथा ईद्रियानिंडियने दैरपायधारणयोर्भेदा द्वादशविधास्ते मतिज्ञाने परिगृह्यते, व्यंजनावग्रहस्य चत्वारो नेदाः, ईदावग्रहयोर्द्वादशनेदा मिलिताः षोडशैते भेदाश्चक्षुरादिके दर्शने संगृह्यंते, यदाद भाष्यका - रः – नाणमवायधिश्टं । दंसणमिठं जहोग्गहेहान || इत्यादिवचनादिति, ३९. प्र - शुक्तिकासु मौक्तिकानि जयंतीति लोकोक्तिर्वा शास्त्रोक्तिः ? उ- जलधिशुक्तिकासु सजीवासु जलदे गर्जति वर्षति च स्वावादूर्ध्वं मुखं विकास्य स्थितासु स्वातिनदात्रे यावतो यादृशा अणवः स्थूला वा जलबिंदवः पतंति तादृशानि तदरेषु मौक्तिकानि भवतीत्युपदेशरत्नाकरे प्रथम, ३६.
प्र
- पूर्वधरो मृत्वा स्वर्लोके देवत्वं प्राप्तः, तस्य तत्र पूर्वपठितपूर्वज्ञान स्मरणं सम्यग्नवति न वा? उ — देवत्वं प्राप्तोऽसौ नैव पूर्वश्रुतं सम्यक्स्मरति, जवांतरितत्वादिति, किंत्वेकादशांगीरूपं दे
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164