Book Title: Prashna Chintamani
Author(s): Virvijay,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
७५
प्रश्न- पसर । कामिन नेय ऊमर लोहेसु ॥ १ ॥ इत्यादियुक्त्या परिकर्मितो हि शत्रुदयं, सर्वदुरिता ।
नां दारिद्यरोगजरादीनां, द्वितीयपादे तु पादलिप्तस्य मत्या प्रज्ञाविशेषेण मथितः परिकर्मित इति चतुर्थगाथार्थः. श्वं स्तवरूपस्य व्याख्या कृता, तेनैतदनुसारेणानाम्नायाः सूचितास्ते च बहुश्रुतानां पार्श्व संप्रधार्याः, इति १०. प्रसिधांते श्रोत्रंद्रियस्य विषयो द्वादशयोजनपरिमितः कथितोऽयमर्थः, द्वादशयोजन्याः शब्दमागतं श्रुतिः शृणोतीति चेत्तर्हि श्रूयते-समस्ततीर्थकृतां जन्मन्यासन प्रकंपानंतरमवधिना विज्ञाय सुधर्माधिपतिः सुघोषाघंटाचालनानंतरं सकलसुरासुरेंडैः सह समागत्येत्यादि, तथा सुबोधिकायां-वज्ग्रेकयोजनां घंटां । सुघोषां नैगमेषिणा ॥ अवादयत्ततो घंटा । रे गुः सर्वविमानगाः ॥ १॥ शकादेशं ततः सोच्चैः । सुरेन्योऽझापयत्स्वयं ॥ तेन प्रमुदिता देवाश्चलनोपत्र में व्यधुः ॥२॥ इत्यत्र प्रमाणांगुलजानेकलदायोजनसंमिते स्वर्गविमाने घंटानादः स. र्वत्र निर्जरगणैः कथं श्रूयते ? न-नपाध्यायश्रीशांतिचंद्रगणिकृतजंबूद्दीपप्रज्ञप्तिबृहद्वृत्तावुक्तं, य. था हादशेन्यो योजनेन्यः शब्दः समागतः श्रोत्रग्राह्यो नवति, ततो घंटानादश्रुतिः सर्वत्र कथमुपजायते ? यत्रोच्यते-सदावस्थितजावत्वाहा मनसाखिसकार्यकरणसामर्थ्याचाचिंत्यशक्तिदिव्यानु.
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164