________________
प्रश्न- बहुद्रव्यैरत्यंतरूपतश्च स जनैर्धनी रूपयांचा निधीयते, तद्ददत्राप्येकादादीनां तथाविधकर्मक्षयोपश चिंता - माजावादसंज्ञिनः, यहा दीर्घकालिक्या दिका येषां संज्ञा नवंति ते संज्ञिनः, तदुषितास्तेऽसंझिनः, इति विशेषावश्यके, २८.
uy
Jain Education International
प्र —–— आचारांगे त्वन्यनामनिः पह्निः सह षोडशसंज्ञा वर्णितास्ताः केषु कर्मस्ववतरंति ? नयाहारसंज्ञाहाराभिलाषरूपा, सा च तैजसनामकर्मोदया दशानां वेदनीयोदयाच्च नवति १, जयसंज्ञा वासरूपा २, परिग्रहसंज्ञा मूरूपा ३, मैथुनसंज्ञा त्र्यादिवेदोदयरूपा ४, एतास्तिस्रो मोहोदयात्. क्रोधसंज्ञा प्रीतिरूपा ९, मानसंज्ञा गर्वरूपा ६, मायासंज्ञा वक्रतारूपा १, लोभसंज्ञा गृहिरूपा ८, शोकसंज्ञा विप्रलापरूपा ए, मोहसंज्ञा मिथ्यादर्शनरूपा १०, एताः ६ मोहोदयजाः तथा सुखदुःखसंज्ञे शांताशातानुवरूपे वेदनीयोदयजे ११, १२, विचिकित्सा चित्तविप्लुतिरूपा ज्ञानावरणयोदयान्मोहोदयाच १३, लोकसंज्ञा स्वच्छंदादिप्रागुक्तलक्षणरूपा ज्ञानावरणदयोपशमान्मोहोदयाच नवति १४, उघसंज्ञा व्यक्तोपयोगरूपा वह्निवितानारोहणादिलक्षणाद् ज्ञानावरणीयात्पदयोपशमोठा ज्ञातव्या १५, धर्मसंज्ञा दमाद्यासेवनरूपा मोहनीययोपशमाज्जायते १६, एताश्चावि
For Private & Personal Use Only
www.jainelibrary.org