________________
प्रश्न- स्ति, तदपि पागंतर संभाव्यते, तथा सम्यक्त्वपंचविंशत्यामपार्धपुस्लपरावर्त नक्तः, तथा हरिनविकृतषोडशके तु-आद्यं नावारोग्यं । बीजं चैवापरस्य तस्यैव ॥ अधिकारिणो नियोगा-चरमोऽ
यं पुजलावर्तः ॥ १॥ स नवति कालादेव । प्राधान्येन सुकृतादिनावेऽपि ॥ ज्वरशमनौषधसमयव दितिसमयविदो विउनिपुणं ॥२॥ इत्यस्य स्वोपज्ञवृत्तावप्येवं कालतश्चरमपुझलपरावर्तः प्रो. क्तोऽस्तीत्यलं प्रसंगेन, तत्वं तु सीमंधरो वेत्तीति ७६. प्र-तथेहांधो वा काणो वा ऋणातॊ वा विक्रयगृहीतो वा कृत्रिमनपुंसको दीदयो न वा? यहा स्त्रीपुरुषाः के दीदणीयाः के च नेति? न-शिशुवृछादयोऽयोग्याः, यदाह-' बाले वुढे नपुंसे' इत्यादिगाथायं, तघ्याख्या-सप्ताष्टवर्षाणि यावद्वालोऽभिधीयते १, षष्टिवर्षेन्यो वा सप्ततिवर्षेभ्य ऊर्ध्व वृधः १, जातिनपुंसकस्तृतीय वेदीयः ३, यः स्त्रीनोगैनिमंत्रितोऽसंवृताया वा स्त्रिया अंगोपांगानि दृष्ट्वा शब्दं वा मन्मनोलापादि कं तासां श्रुत्वा समुद्तकामानिलाषोऽधिसोढुं न शक्नोति ४, जडविधा, भाषया शरीरेण करणेन च. नाषाजमः पुनरपि त्रिधा, जलमूको मन्मनमूक एलमूकश्व, तत्र जलमन व बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु ब्रुवतो वचनं स्खलति स मन्मनमूकः, यस्त्वेलक श्वाव्यक्तमूकत
Jain Education International
For Private & Personal use only
www.jainelibrary.org