Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 19
________________ * प्राकृत-व्याकरणम् ★ चतुर्थपाद: ६८०-श्रयो धो देह ।।३।६। श्रदः परस्य वधासदह इत्यादेशो भवति । सहहइ । सद्दहमाणो जीवो। ६८१-पिवे. पिज्ज-इल्ल-पट्ट-घोट्टाः।। ४ । १० । पिबतेरेते चत्वार आदेशा वा भवन्ति । पिज्जइ, डल्लइ, पट्टइ, घोट्टइ, पिग्रह। ६८२-उद्वातेरोरुम्मा वसुना।८।४।११। उत्पूर्वस्य वातेः प्रोरुम्मा, बसुना इत्येतायादेशो वा भवतः । भोरुम्माइ, वसुभाइ, उब्वाइ। ६८३-निद्रातेरोहोरोङ्घनै । ८।४।१२। निपूर्वस्य दातेः ओहीर, उस इत्यादेशो वा भवतः । प्रोहीरइ, उङ्घई, निदाइ । ६८४-प्रा राइग्यः । ८ । ४ । १३। आजिघ्रतेराइन्ध इत्यादेशो वा भवति । प्राइग्धइ, प्रधाइ। ६८५-स्नातेरभुत्तः।८।४।१४ । स्नातेरब्भुत्त इत्यादेशो या भवति । प्रभुत्तइ, ६८६ समः स्त्यः खाः । । ४ । १५ । संपूर्वस्य स्त्यायतेः खा इत्यादेशो भवति । संखाइ, संखायं । ६८७--स्थष्ठा-थक्क-चिट्ठ-निरप्पाः । ८। ४ । १६ । तिष्ठतेरेते चत्वार प्रादेशा भवन्ति । ठाइ, ठाअइ । ठाणं । पदियो। उदिनो । पट्टाविप्रो। उहाविनो। यत्रका । चिट्ठइ, चिट्ठिऊण । निरप्पा । बहुलाधिकारात् क्वचिन्न भवति । थिय। थारणं । पत्यिो । उत्थिो । थाऊरण । ६८८-उदष्ठ-कुक्कुरौ।। ४ । १७। उदः परस्य तिष्ठते: ट, कुक्कुर इत्यादेशो भवतः । उदइ, उक्कुक्कुर । ... ६८६-म्लेर्वा पवायौ। ८ । ४ । १८ । म्लायतेर्वा, पब्वाय इत्यादेशौ वा भवतः । वाई, पब्वायइ, मिला। ६६०-निर्मो निम्माण-निम्मयौ ।। ४ । १६ । निपूर्वस्य मिमीतेरेतावादेशी भवतः । निम्माराइ, निम्मवई। ६९१-क्षेणिझरो वा ।। ४ । २० 1 क्षयतेरिणज्झर इत्यादेशो वा भवति । गिझरइ । पक्षे झिज्ज। ६६२-छवेणुम-नूम-सम्नुम-ढक्कोम्वाल-पल्यालाः । ८।४।२१ । छदेण्यन्तस्य एते षडादेशा वा भवन्ति । रामइ, नमइ, गत्वे रामइ, सन्नुम इ,ढवकइ,प्रोम्बालइ,पव्वालइ,छायइ ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 461