Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 27
________________ पार्श्वनाथचरित्रे विपक्षमिव मन्वानो मरुभूतिं निजानुजम् । परिधानविमुक्तोऽयमद्यजात इवाभ्रमत् ॥ १३४ ॥ निर्विण्णः प्राणितव्येऽपि निर्दग्धः शोकवह्निना । निजापराधमुक्त्यर्थं यियासुस्तत्र सोऽजनि । भ्रमन्नितस्ततोऽरण्ये सोऽभ्यगात् तापसाश्रमम् ॥ १३५ ॥ ( सार्धश्लेाकः ) वटा इव जटावन्तोऽर्भका इव (र्जुचेतसः ? ) कमठेक्षाञ्चक्रिरे तापसास्तापसाश्रमे ॥ १३६ ॥ पतदूबाष्पो लुलल्लालो भ्रमच्चक्षुः स्खलद्वचाः । सोऽवकू तेभ्यः स्वकं दुःखं रोगीव भेषजे रुजम् ॥ १३७ ॥ पापातिरेकादुद्वृत्तं नरकादिव नारकम् । कृमिक्रान्ततनुं श्वानमिव निन्द्यं पदे पदे ।। १३८ ॥ वीक्ष्य तं तादृगाकारं दुष्टाचारमिवापरम् । मरुभूत्यग्रजन्मानमभ्यधुस्तेऽथ तापसाः ॥ १३६ ॥ ( युग्मम् ) भो ! भद्राभद्रभूमानं मा कार्षीः खेदमीदृशम् । जीवैः क्षीवैरिवावश्यं कृतं कर्मोपभुज्यते ॥ १४० ॥ भ्रमद्भिर्भवकान्तारे जीवैर्भ्रान्तनरैरिव । कर्मणः फलमासाद्यं स्वयमुप्ततरोरिव ॥ १४१ ॥ आकण्यैवं च तद्वाचं दुःखवैराग्यभाग सौ अभ्यधाद् मूर्ध्नि विन्यस्तहस्तस्तांस्तापसानिति ॥ १४२ ॥ चेत् समस्तेषु सत्त्वेषु भगवन्तः कृपापराः । मह्यं तथापि ददतु भवन्तस्तापसव्रतम् ॥ १४३ ॥ अवगम्यैनं प्रशान्तं भस्माच्छन्नमिवानलम् । शैवतापसदीक्षां ते ददुस्तस्य शठात्मनः ॥ १४४ ॥ तद्व्रतादानतस्तुष्टः पटिष्ठः पापकर्मणि । अन्वष्ठात् कष्टमज्ञानं तादृशां सन्मतिः कुतः ? ।। १४५ ॥ मरुभूतौ स्मरन् वैरमस्मरन् कृत्यमात्मनः । दुस्तपं स तपस्तेपे कन्द-मूल-फलाशनः ॥ १४६ ॥ इतश्चैनां दशां वीक्ष्य कमठस्यातिनिष्ठुराम् । मरुभूतेरभूत् पीडा सव्रीडानां शिरोमणेः ॥ १४७ ॥ क्षणे क्षणे स्मरन् स्वान्ते वृत्तान्तं भ्रातुरात्मनः । न कापि रतिभाक् सोऽभूद् वन्ध्यभ्रष्ट इव द्विपः ॥ १४८ ॥ १ मत्तैः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212