Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१८८
पार्श्वनाथचरित्रेपुष्पैरपूजयद् भूरिसौरभोद्गारहारिभिः ॥४४५॥ एवमेव मुमुक्षूणामन्येषां वपुषामपि । अन्येऽपि विदधुर्देवाः स्नानाचं साश्रुलोचनाः ॥४४६॥ सिञ्चन् बाष्पैः भुवः पीठं क्रन्दन् संक्रन्दनस्ततः । स्वच्छं निवेशयामास शिबिकायां विभोर्वपुः ॥४४७॥ हरिरुत्पाटयामास स्वामिनः शिबिकां स्वयम् । अन्येषां शिबिकामन्ये वहन्ति स्म दिवौकसः ॥४४८॥ शच्यादिकसुरस्त्रीषु गायन्तीषु विभोर्गुणान् । नृत्यं गीतं प्रकुर्वत्सु सर्वेषु च सुपर्वसु ॥४४९।। बिभ्रत्सु केषु चित् प्रौढातपत्राणि प्रभूपरि । केचिश्चौद्वीजयत् सूचैश्चामरान् पार्श्वयोर्द्वयोः ॥४५॥ संप्लुष्टागरुकर्पूरपूरधूमालिधूसरान् । दधत्सु केषु चिद्रम्यधूपभृङ्गारकान् पुरः ॥४५१॥ सृजत्सु केषुचित् पाणितलाभ्यां तालकौतुकम् । केषुचिद् वाद्यसन्दोहान् वादयत्सु मुहुर्मुहुः ॥४५२॥ कुर्वत्सु केषु चिद् गीतगानमालापमञ्जुलम् । पविमुल्लालयत्सूचैः केषु चित् पुरतः प्रभोः ॥४५३॥ वर्षत्सु केषु चित् पुष्पधोरणी गन्धधारिणीम् । तन्वत्सु केषु चिद् वासोवृष्टिं व्याप्तदिगन्तराम् ।।४५४।। एवं देवेषु सर्वेषु प्रोद्भूताद्भुतभक्तिषु। स्वामिनिर्वाणकल्याणोत्सवं कुर्वत्स्वतुच्छकम् ॥४५५॥ स्थाने स्थाने च तिष्ठन्तो नृत्यन्तश्च क्षणे क्षणे । शक्रः सुराश्च शिबिका नयन्ति स्म चितान्तिकम् ॥४५६॥
(अष्टभिः फुलकम्) ततःप्राचीपतिः प्राचीचितान्तश्चन्दनार्चतम् । चिक्षप स्वामिनः कायं पातकैः सममात्मनः ॥४५७॥ अपरेऽपि सुपर्वाणः शेषाणामनागारिणाम् । वपुषि दक्षिणाशायाश्चितिकायां निचिक्षिपुः ॥४५८॥ वह्नौ वह्निकुमारैाक् निक्षिप्ते चितयोस्तयोः । जवनं पवनं प्रादुष्प्रचक्रुः पवनाः सुराः ।।४५९।। सद्यः कर्पूर कस्तूरीकाकतुण्डादिभूरिशैः। चिक्षिपे प्राज्यमाज्यं च परैरपि सुपर्वभिः ॥४६०॥ उभे तच्चितयोवाले उच्छलन्त्यौ नमः प्रति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212