Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 211
________________ Jasseccccces.ESIGESSESee ZSविज्ञप्तिः। 6 Se&He:096161666.BGEGEBERG:66:66086@GRGERBOSTE GGGGGR66:666GGGGG. 26:6 HOHE GES666 'मुनिश्रीमोहनलालजीजैनग्रन्थमाता' अस्या ग्रन्थमालाया ये स्थायिग्राहका भवेयुस्तेभ्यो ग्रन्थमालातः प्रकटितानि विश्वानि पुस्तकान्यर्धमूल्येन मीलिष्यन्ति, तानि च यदा यदा प्रकटीभविष्यन्ति तदा तदा तैरवश्यमेव ग्रहणीयानीति स्थायिग्राहकत्वेन बुभूषुभिः सत्यंकारस्य ( डीपॉ शीटनो) रूप्यकमेकं प्रेष्य प्रथमत एव स्वनामोल्लेखः कार्यः, तञ्च रूप्यकं वर्षत्रयानन्तरमेव मुमुक्षुभ्यो ग्राहकेभ्यो मीलिष्यति; ये च स्थायिग्राहकीभूता वर्षत्रयाभ्यन्तर एवापजिगमिषवो भविष्यन्ति तेषां, वर्षत्रयाभ्यन्तरे वी. पी.द्वारा प्रेषितपुस्तकप्रत्यावतकानां च सत्यङ्कारं द्रव्यं न प्रतिनिवृत्तं भविष्यति; ग्रन्थमालायां सप्तसंधानमहाकाव्य-चन्दकेवलिचरित्र-नैषधीयपादपूर्तिलघुत्रिषष्टिशलाकापुरुषचरित्रादीनि सम्मतितर्क-दर्शनरत्नाकरप्रभृतीनि छन्दोऽनुशासन-निर्णयप्रभाकरादीनि च पुस्तकानि प्राकटयं नेष्यन्त इति ॥ पी. डी. पण्डित व्यवस्थापक 'मुनिश्रीमोहनलालजीजैनग्रन्थमाला' रघुवीरसिंह प्रासाद, लाहौरी टोला __ बनारस सिटी! - - - - - - - - - ca sena WER Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 209 210 211 212