Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
षष्ठः सर्गः।
१८७ पार्श्व पाते ब्रुवाणः कुर्वाणः परिदेवनम् । बाष्पिताक्षः सहस्राक्षो मूञ्छितो न्यपतत् क्षितौ ॥४२६॥ लब्धसंज्ञश्च गीर्वाणग्रामणीर्गद्गदस्वरम् । स्मारं स्मारं जगन्नाथं विललापति विह्वलः ॥४३०॥ हा ? नाथ ! नाथ ! संसारसरिनाथेऽत्र दुस्तरे । तारयिष्यति कः सत्त्वांस्त्वां विना सत्तरण्डकम् ? ॥४३१॥ व्याकुलीकृतनिःशेषलोकमालोकसङ्कलम् । संहरिष्यति को ध्वान्तं त्वा जगश्चक्षुष विना ? ॥३२॥ सन्देहध्वान्तसन्दोहव्याप्ते भुवनमन्दिरे । विना त्वां दीपकं नाथं कः प्रकाशं विधास्यति ? ॥४३३॥ अद्यैषा त्रिजगल्लोकलोचनभ्रमरावलो । क स्थास्यति निश्चलास्या विना त्वां सरसीरुहम् ? ॥४३४॥ स्वामिन्नस्तमिते लोकोद्योते प्रद्योतने त्वयि । भ्रमिष्यन्त्यधुना मिथ्यामतखद्योतपोतकाः ॥४३५॥ स्वद्विहारे महावाते निर्वाते वारिताऽशिवे । इतिकादम्बिनी लोकं प्रभविष्यति सम्प्रति ॥४३६॥ स्थास्यामि कस्य पुरतः कुड्मलीकृतपाणिकः । कस्याज्ञां च निधास्यामि दामेव निजमूर्धनि ॥४३७॥ एवं सरोकः स्वर्लोकनायकस्तीर्थनायकम् । वचोभिरभितुष्टाव परमैः प्रेमगर्भितैः ॥४३८।। अथ स्वाम्यङ्गसंस्कारोपकरग्रहणाय सः । धृतधैर्यः सुराधीश आदिदेशाभियोगिकान् ॥४३९॥ नन्दनादिवनात् तेऽपि चन्दनादिकमञ्जसा। आनीय ढोकयामासुः पुरतो दिविषत्पतेः ॥४४०॥ चारुभिश्चन्दनै रुखण्डैराखण्डलस्ततः । पूर्वस्यां कारयामास चितां वृत्तां विभोः कृते ॥४४१॥ चतुरस्त्रां दक्षिणस्यां दिशि स्वीयाभियोगिकैः । अकारयश्चितामन्यां श्रमणानां कृते हरिः॥४४२॥ क्षीरनीरनिधेर्नीरस्ततः शक्रः प्रभोर्वपुः । स्नपयामास नेत्राम्भःसंभारद्विगुणाकृतैः ॥४४३॥ ततः स्वाम्यङ्गमभ्यर्च्य चारुभिश्चान्दनैर्देवैः । शको व्यभूषयद् देवदूष्येण श्लक्ष्णवाससा ॥४४४॥ अलङ्कृत्य सुरस्वामी स्वाम्यङ्गं च विभूषणैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212