Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१५६
पार्श्वनाथचरित्रे
मालवकैशिकीमुख्यग्रामरागानुरागया । संस्कारवत्त्वप्रभृतिपञ्चत्रिंशद्गुणस्पृशा ॥ ३९५ ॥ नरतिर्यक् सुरश्रेणीवाणी विज्ञानविज्ञया । आदेश नोवगामिन्या मेघगम्भीरया गिरा ।। ३९६ || निःसरद्दशनज्योतिःप्लावप्लावितदिग्मुखः । सर्वतः सम्मुखः स्वामी विदधे धर्मदेशनाम् ||३९७ ॥ (त्रिभिर्विशेषकम् )
दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । सोप्यऽत्र पुण्यहीनानां कल्पदुरिव दुर्लभः ॥ ३९८ ॥ दानं देयं सदैवान्यदनुष्टान परैरपि । दत्तं यदाब्दिकं दानं जिनैर्निर्णीतमुक्तिभिः ॥ ३९९॥ दान कल्पतरोः सार्वभौम भोगास्तु पल्लवाः । स्वर्मोगाः सुमनःश्रेणी महानन्दः फलोदयः || ४००|| वैक्रियौदारिकात् कामाद् मनोवाक्तनुतश्चुतिः । कृत्याऽनुमत्या कारित्या ब्रह्माष्टधा भवेदिति ॥४०१ || रूपलावण्यतारुण्यभाग्य सौभाग्यमद्भुतम् । शीलेनैव भवेद् नूनं लवणेनेव भोजनम् ॥४०२॥ मन्त्रयन्त्रौषधीसिद्धिं देवाः प्रत्यक्षतां क्षणात् । यान्ति नूनं ब्रह्मचर्यचर्याचर्येषु देहिषु ||४०३॥ व्याघ्रोर गजलव्यालज्वलनादिसमुत्थिता । भीतिर्भीतेव शीलैकलीलातो याति दूरतः ॥ ४०४ ॥ नवभिर्गुप्तिभिर्गुप्तं यैः शीलं परिशीलितम् | मुक्तिसीमन्तिनी तेषां स्यादवश्यं वशंवदा ||४०५ ॥ निकाचितानां दुष्कर्ममर्मणामपि भेदकम् । दुःखसाध्यं हीनसत्त्वैस्तपो द्वादशधा स्मृतम् ॥४०६॥ संन्यासानौदर्यवृत्तिसंक्षेपा रसवर्जनम् ।
संलीनता तनुक्लेशः षोढैव बाह्यकं तपः ॥ ४०७ प्रायश्चितं च व्युत्सर्गः स्वाध्यायो ध्यानपद्धतिः । वैय्यावृत्त्यं च व्युत्सर्गः षोढेत्याभ्यन्तरं तपः ॥४८॥ तपो द्वादशधाऽप्येतद् निर्निदानं निषेवितम् । निदानं निर्वृतेर्दाने स्यादवश्यं शरीरिणाम् ||४०९ ॥ दुष्कुलकलङ्कितानां दुस्तपं तपतां तपः निर्जराः किङ्करायन्ते वेतनैः क्रीणिता इव ॥ ४१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212