Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
पञ्चमः सर्गः।
१६९ अपृच्छजिनदत्तस्तानिहाऽऽगमनकारणम् ॥१३२॥ ततस्ते खेचराः प्रोचुनिजाऽऽगतिनिबन्धनम् । जग्मिवांसो वयं रत्नशैलं देवान्निनंसवः ॥१३३॥ तत्र नत्वाऽऽहती मूर्ती स्फूर्त्या साक्षादिवाईतः । तपस्विनस्तपस्यन्तस्तत्रास्माभिः प्रणेमिरे ॥१३४॥ तत्रायममिलद् बन्धुदत्तो बन्धुरिवागवान् । सश्चक्रेऽस्माभिरत्यन्तमसौ साधार्मकाग्रणीः ॥१३५।। अतः साधर्मिकत्वेन सहाऽऽदाय समागताः । वयमत्र जिनं पार्श्व प्रणन्तुं श्रावकोत्तम ! ॥१३६॥ उदन्तं बन्धुदत्तस्य जिनदत्तो निशम्य तम् । भ्रातरीव दधौ तस्मिन् साधर्मिकतया मुदम् ॥१३७।। बाढमाग्रहमाधाय बन्धुदत्तोऽमुना ततः । उद्वाहितः सुतां रम्यदर्शनां प्रियदर्शनाम् ॥१३८।। खेचरास्तेऽथ सम्भाष्य बन्धुं बन्धुरया गिरा। बन्धुना सत्कृताः प्रापुर्निजं स्थानं नभोऽध्वना ॥१३९।। बन्धुः सार्ध स्वप्रियया भुञ्जन् भोगानहर्निशम् । तत्रस्थो गमयामास चतुरब्दी कलामिव ॥१४०।। गर्ग बभार सुस्वप्नसूचितं तत्प्रियाऽथ सा। बन्धोरप्यभवत् सौवपुरोत्कण्ठा महीयसी ॥१४१॥ अन्यदा श्वशुरं बन्धुरपृच्छत् स्वपुरोत्सुकः । संमान्य स्वर्णरत्नाद्यैरनुमेनेऽमुनाऽपि सः ॥१४२।। ततः स्वप्रिययाऽऽपन्नसत्त्वया स तयाऽन्वितः । प्रस्थितः स्वपुरी, जन्मभूमी मातेव वल्लभा ॥१४३॥ मार्गेऽथ गच्छतस्तस्याभ्यगात् पद्माभिधाऽटवी । व्यालभल्लुकभिल्लाद्यैर्भीष्मां तां प्रविवेश सः ॥१४४॥ त्रिदिन्या तामरण्यानीमुल्लध्याऽलयसाहसः । कस्यापि सरसस्तीरमाससाद क्रमेण सः ॥१४५॥ हुंकारैश्चित्रचित्कारैः पूरयन्तोऽटवीमपि । पादपातैर्दुरापातैः पातयन्तो दुमानपि ॥१४६॥ भृशोत्तेजितकुन्तानां कोटिभिदृष्टवर्मकाः । अधिज्यीकृतकोदण्डमण्डितसायकाः पुनः ॥१४७॥ अथ स्वैरं स्थिते सार्थे तस्मिन्नाकस्मिकागमाः । चण्डसेनाह्वपल्लीशपतिस्तत्रापतद् निशि ॥१४८॥(त्रिभिर्विशेषकम)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212