Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१७८
पाश्वनाथचरित्रेयथारूपं स्वरूपं स्वमेवमुक्तवतो मम । विधेहि दण्डमुचित नीतिरेषा हि भूभुजाम् ॥२८॥ चौरं पुनर्जगौ राजा भद्र ! सुनृतवागसि । रत्नालङ्कारकलिता पेट्येका नाऽऽप्यते परम् ॥२८॥ प्रोचे चौरोऽचलाशकं पेटी तां निहितां वने । ललौ कोऽप्यध्वगो दैवदृष्टिपातैः पवित्रितः ॥२८३॥ तं मुमोच नृपः सत्यभाषिणं परमोषिणम् । सत्यवाक्कल्पवल्ल्या यत् फलमस्वल्पवैभवः ॥२८॥ मन्त्री जुहाव कारातस्तौ करण्डहरौ नरौ। पृष्ठाववाचतां सत्यं वृत्तान्तं तं यथाभवम् ।।२८५॥ मन्त्रिणा मुमुचाते तावस्थिचर्मावशेषको । निन्दन्ती प्राकृतं कर्म चलतुस्तौ ततोऽन्यतः ॥२८६।। इतश्च बलिनरार्थ पल्लीशप्रेषितैनरैः। गृहीतौ तौ च तैः प्रस्तकांदिशिकमृगाविव ॥२८७॥ बल्यानीतनरेवेतौ चिक्षिपाते चरैस्तदा । आनीय चण्डसेनाय देव्यास्तस्या गृहोदरे ॥२८८।। चण्डधीश्चण्डसेनोऽथ चण्डिकालयमीयिवान् । सबालाऽगाच पल्लीशावरोधा प्रियदर्शना ॥२८९॥ ततः प्राणमयत् पल्लीपतिस्तां प्रियदर्शनाम् । सुतं चादाय पाणिभ्यां देव्याग्रेऽमुमलोठयत् ।।२९०n दुष्टाकृतिमिमां देवी कर्मेदं चातिनिष्ठुरम् । नेक्षितुं युज्यते बन्धुपल्याः श्रेष्ठिकुलोद्भुवः ।।२९१॥ धात्वेत्यऽधारयत् तस्या मुखाग्रेऽसौ निजां पटीम् । नरमानाययश्चैकं पल्लीराइ बलिहेतवे ॥२९२॥ रक्तैः समभ्यय॑ चण्डश्चन्दनैश्चण्डिकामथ । असिं निष्काशयामास कोशाद्रन्ध्रादिवोरगीम् ॥२९॥ अथ दध्यौ बन्धुपत्नीति घिग् मां निघृणाग्रणीम्। जायते मत्कृते यस्मादकृत्यमिदमीरशम् ॥२९४॥ बन्धुदत्तोऽपि निर्णीतमरणः स्मरणं व्यधात् । ध्वस्तमोहप्रपञ्चानां पश्चानां परमेष्ठिनाम् ॥२९५।। श्रुत्वा नमस्कियां बाढोचरितां प्रियदर्शना । जातप्रियस्वनाऽऽशङ्का तामपाकारयत् पटीम् ॥२९६॥ सा पश्यति स्म प्राणेभ्यो वल्लभं निजं वल्लभम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212