Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१८०
पार्श्वनाथचरित्रेशिवाभिर्वाग्भिरतस्यै दत्त्वाशीःसूचकं वचः । धनः स्माह तस्य सूनोरद्य नाम विधीयताम् ॥३१४।। प्राणत्राणाद् बान्धवानामानन्दायाङ्गजोऽजनि । बान्धवानन्दनामेति पितृभ्यामयमीरितः ॥३१५॥ नीत्वा वेश्मनि कृत्वा च सत्कारं स्नानभोजनैः। लोप्नं तद्भिल्लराड् बन्धुदत्तायाथ प्रदत्तवान ॥३१६॥ दत्त्वा बन्धुः सुवर्णादि व्यसृजद् निजमातुलम् । युतो भिल्लैः सपल्लीशः प्रतस्थे चात्मनः पुरीम् ॥३१७॥ प्रविश्य स्वपुरी पौरवधूग्दाममालितः । बन्धूनामप्रतो बन्धुः स्वकोदन्तमचीकथत् ॥३१८॥ धर्ममाहात्म्यमाकर्ण्य बन्धुतो बन्धुबान्धवाः । चिन्तामणाविवासक्ता बमूबुर्धर्मकर्मणि ॥३१९।। रत्नालङ्कारसत्कारैः कल्पितानल्पगौरवः । विसृष्टो बन्धुना पल्ली पल्लीपालः प्रयातवान् ॥३२०॥ भेजुषो विषयान् बन्धोः प्रियदर्शनया समम् । द्वादशाब्दी व्यतीयाय सुकृतैः सफलीकृता ॥३२१॥ अथान्यदा शरत्काले नागपुयाँ जिनेश्वरः। श्रीपार्श्वः समवासार्षीषिभिः परिवारितः ॥३२२॥ प्रभोरागमनोदन्तःप्रासरत् सकले पुरे । तादृशामागतेर्वार्ता यतः स्वैरविहारिणी ॥३२३॥ बन्धुदत्तोऽथ तीर्थेशागमवार्तामृतोक्षितः। रोमाञ्चितोऽभवद् मेघधारासिक्त इवाघ्रिपः ॥३२४॥ ततोऽङ्गीकृतश्पृङ्गारो भृङ्गारो भावसम्पदाम् । प्रियापुत्रान्वितोऽचालीद बन्धुर्नाथं विवन्दिषुः ॥३२५॥ नत्वा नाथं यथास्थानं निषण्णो निपपावयम् । चलचञ्चुरिवेन्दोभा वाचं वाचंयमेशितुः ॥३२६॥ देशनान्ते क्षितिन्यस्तमूर्धा मूर्धन्यमहताम् । अप्राक्षीद् बन्धुरात्मीयचरित्रं पूर्वजन्मनः ॥३२७॥ दुःखाग्निदाहवार्वाहप्रवाहपरमेश्वर! । कर्मणा केन षट्पत्नीमृतिदुःखमगामहम् ॥३२८।। प्रियदर्शनावियोगो ममाभूत् केन कर्मणा। कर्मणा केन बद्धोऽहं पुनः पल्लीपतेश्चरैः ॥३२९॥ अथो पायोधरध्वनः प्रोवाच जगतां प्रतिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212