Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
पञ्चमः सर्गः। अयं च तस्करः क्रूरः स्वयं निर्णीतवानिति ॥२३१॥ तापसानां कुतो वित्तं प्रभूतमिदमीदृशम् ? । तन्नूनममुनैवैषा मुषिता निखिला पुरी ॥२३२॥ धीसखोऽथ तद्वधार्थ स्वनरानेवमादिशत् । विडम्ब्य बहुशः पुर्या शूलाग्रेऽसौ निधीयताम् ॥२३३॥ बाढं विडम्बयामासुर्दस्युं ते मन्त्रिणो नराः । भ्रामयित्वा पुरीमध्ये निन्युश्च पुरतः पुरः ॥२३॥ आरक्षकैर्नीयमानो वधार्थ वधभूमिकाम् । अनुतापपरश्चौरश्चिन्तयामास चेतसि ॥२३५॥ अद्य तस्य मुनेर्वाचः समीचीनाः प्रजज्ञिरे । वाचंयमानां वाचो यदमोघाः पार्थपत्रिवत् ॥२३६॥ ममाद्यागतमेवास्ति मरणं दुःखकारणम् । तद् धनानि ददाम्यद्य यान्यादत्तानि प्राग् मया ॥२३७॥ ध्यात्वेति धृतधैर्योऽसौ प्राह पाटश्चरश्चरान् । चौरोऽहं च मयोऽमोषि नगरी भवतामसौ ॥२३८॥ किञ्चन रत्नादिकं यद् मया च मुषितं पुरा । समग्रं गिरिगह्वरकुादौ वोऽस्ति तद् धनम् ॥२३९॥ तद् गृह्णीत निगृह्णीत पश्चाद् मां परमोषिणम् । श्रुत्वेति कौतुकालोको लोकः सर्वो विसिमिये २४०॥ आरक्षकनरास्ते तं स्तेनं संमुच्य वर्त्मनि । राज्ञो व्यशापयन् प्रीतिकरं तत् तास्करं वचः ॥२४॥ आनायितो महीशेन तस्करो वेषमस्करी। सोऽप्युवाच यथास्थाने स्थितं लोमिलापतेः ॥२४२॥ चौरोक्तं भूमितः सर्व द्रव्यं भूपः समाददे । न ददर्श च तत्रैकं करण्डं प्राग् गतं निजम् ॥२४३॥ प्रोवाच पुनरुशिः परिवाट्परिपन्थिनम् । अभीस्ते वद भद्राथ वेषः किमु क्रियेतरः १ ॥२४४ सोऽथाऽऽह श्रूयतां स्वामिन्नस्ति संपत्तिपूरितम् । अचलाचलहपुण्डूं नगरं पुण्यवर्धनम् ॥२४५॥ पुरे तत्र द्विजन्माङ्गजन्माऽहं श्रीधराभिधः। अपश्यं पश्यतोहरबुद्धया निगडितान् नरान् ॥२४६॥ दृष्ट्वा तानहमवददेवं दण्डितधारिति । अमी निहन्यन्तां पापकारिणश्चौर्यकारिणः ॥२४७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212