Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
षष्ठः सर्गः।
१६७ पुत्रदुःखापनोदाय जगाद मधुरं वचः ॥२९॥ हे वत्स! गच्छ यानेन सिंहलद्वीपमम्बुधौ। सोऽपि पित्राज्ञया प्राप द्वीपं द्राक् स्वसमीहितम् ॥१०॥ उपाय॑ द्रविणं भूरि व्यापारैभूरिभिस्ततः। अचालीद यानपात्रेण बन्धुर्निजां पुरीं प्रति ॥१०॥ तस्याथ चलतो लोलैरनिलैः प्रतिकूलितम् । आनन्देन सहाम्भोधी यानपात्रमभज्यत ॥१०२॥ गृहीत्वा दारुणः खण्डमखण्डेन निजौजसा। छुडन्नितस्ततः प्राप स कूलं कूलिनीपतेः ॥१०३॥ स्वस्थीभूयाम्बुधेस्तीरे ततः सोऽचलदग्रतः । रत्नदीपं क्रमेणापदारोहच प्रमोदभाक् ॥१४॥ रत्नैर्विनिर्मितं स्वर्णमाणिभिः कृततोरणम् । तत्रारूढो ददर्शेष प्रोत्तुङ्गं चैत्यमहतः ॥१०५॥ प्रासादान्तः प्रविष्टः स श्रीमन्नेमिजिनेशितुः । बिम्बमम्बुधरच्छायं वीक्ष्य प्रीतिं परां दधौ ॥१०॥ नत्वा नेमि स तत्रस्थान निग्रन्थानभ्यवन्दत । यतीनां जन्मतः सर्व निजोदन्तं जगाद च ।।१०७॥ अथो कारुण्यपुण्याभिर्वाग्भिः प्रोक्तां तपस्विभिः । बन्धुदत्त उपादत्त विरतिं गृहमेधिनाम् ॥१०८॥ इतश्चित्राङ्गदो.नाम खेचरः खेचरोत्तमः। गच्छन् गगनमार्गेण चैत्यं वीक्ष्योत्ततार सः ॥१०९॥ प्रणम्य प्रतिमां तत्र मुमुक्षूश्च नभश्चरः। साधुभ्यो बुद्धतद्वाबन्धुदत्तं गृहेऽनयत् ॥११०॥ धर्मबन्धुरसौ बन्धुर्माननीयो ममाधुना। इति धात्वा व्यधात् सोऽस्य भक्तिं मजनभोजनैः ॥१११॥ सत्कृत्य स्वर्णरत्नाद्यैर्वन्धुमूचे नभश्चरः । भद्र ! साधर्मिकत्वेन पूज्योऽसि मम सर्वदा ॥११॥ अतः किं ते प्रयच्छामि कन्यालावण्यमालिनीम् । विद्यां वा कामिति स्थानगामिनी व्योमगामिनीम् ? ॥११३।। श्रुत्वेति वचनं बन्धुदत्तभित्राङ्गदं प्रति । विद्या त्वदेया मद्वश्येत्युक्त्वा तूष्णींपरोऽजनि ॥११४॥ ततश्चित्राङ्गदो दध्यौ नूनमेष समीहते । मत्तः कनी कमनीयां मेघाद् वारीव चातकः ॥११५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212