Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 179
________________ पाश्वनाथचरित्र पतव्यतिकरो ज्ञात्वा धीमत्या कन्यया तया । तस्मै प्रेषि लिखित्वैष श्लोकस्तं सोऽप्यवाचयत् ॥१७॥ गुणाढ्यानतिशीला च शुद्धवंशसमुद्भवा । पुण्यैरवाप्यते धाम्नि कान्ता हस्ते धनुर्लता ॥१८॥ सागरोऽपि वाचयित्वा श्लोकमुत्पन्नधीः सुधीः । लिखित्वा प्रेषयामास श्लोकं तस्यै पुनः स्वयम् ॥१९॥ राक्षसी च दुराचारा निम्नगेवातिनिम्नगा। क्रूरदृष्टिभुजङ्गीव रोचते मे न कामिनी ॥२०॥ इमं श्लोकं वाचयित्वा साऽपि प्रत्यग्रधीनिधिः । दध्याविदं कयाऽप्येष पराभूतोऽस्ति योषिता ॥२१॥ तदुद्विग्नतया भीत्या नैवायं मामपीहते । चिन्तयित्वत्यमुं श्लोकं तस्मै प्रेषीत् पुनः कनी ॥२२॥ एकस्या दोषतो नान्या त्याज्या भवति भामिनी। एकशः पयसा दग्धस्त्यजेदन्यत् पयो हि किम् ? ॥२३॥ श्लोकमिमं वाचयित्वा तचातुर्यचमत्कृतः । परिणीय च तां भोगान् बुभुजे स तया समम् ॥२४॥ निषेवमाणो विषयान् विषमेषुरिवापरः। अन्येयुः सागरो लक्ष्मीकाङ्क्षी चिन्तितवानिति ॥२५॥ पमा पाथोनिधेः पुत्री तां ददाति स एव हि । मत्वेति सागरश्चक्रे सागर गमनं तदा ॥२६॥ जलधौ गच्छतस्तस्य भग्नं प्रवहणं पथि। सप्तवारं स्वयं चायुर्बलाज जीवन् विनिर्ययौ ॥२७॥ अद्य जात इवायातो निद्रव्यः सागरो गृहे । अभाग्योऽयमिति प्रोञ्चैहास्यभूरभवत् पुरे ॥२८॥ पौरैः पदे पदे हस्यमानोऽसौ ध्यातवानिति । स एवायं विधिनून वैरं वहति वैरिवत् ।।२९।। सप्तवारं पयोराशौ भग्नः पोतो मभैव हि । तस्करेणेव देवेन तदहं मुषितोऽमुना ॥३०॥ निन्दन् दुर्दैवकात् दैवं सदैवोद्विग्नमानसः । निर्विणो जीवितव्येऽपि निर्ययौ वेश्मतो निशि ॥३१॥ इतस्ततो भ्रमन्त्रेष उपकूपमुपेयिवान् । आकर्षन्तं पयः कूपात् पुमांसं चैकमैक्षत ॥३२॥ सप्तवारमपि कृपाद नागादाकर्षतोऽस्य वाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212