Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 180
________________ षष्ठः सर्गः । आगादष्टमवेलायामहो माहात्म्यमौद्यमम् ? ॥३३॥ निर्विण्णो व्यवसायेऽपि दध्यौ तद्वीक्ष्य सागरः । विद्याया इव पद्माया निदानं नूनमुद्यमः ॥३४॥ रत्नाकरे पुनर्यामि तदहं विहितोद्यमः। तस्माद्विभेति देवोऽपि यस्य स्यात् कियदेतिका ॥३५॥ मत्वैवं सिंहलद्वीपं प्रत्यचालीत् पयोनिधौ। प्रेरितः पवनैः प्राप रत्नद्वीप क्रमाश्च सः॥३६|| तत्र रत्नानि भूरीणि संगृह्य स्वगृहोन्मुखः। अनुकूलानिलः सोऽन्धौ प्रतस्थे स्वपुरीं प्रति ॥३७॥ रत्नलुब्धै रत्नराशौ स क्षिप्तः कर्णधारकैः । धिक् श्रियं यद्वशा कुयुनराः पापं निरर्गलम् ॥३८॥ फलकाऽऽधारतो नीरनिधेस्तीरमुपागतः। भ्रमन्नितस्ततः प्राप स पुरं पाटलापथम् ॥३९।। अदर्शि श्वशुरेणाथ तत्रायातेन सागरः । नोतश्च स्वगृहं स्नानभुक्तिपूर्व च सत्कृतः॥४॥ सागरोऽपि निजोदन्तं सर्वमारव्याय तत्पुरः । अनुत्तानं कियत्कालं तस्थौ श्वशुरवेश्मनि ॥४१॥ तत्रास्य तस्थुषोऽभ्यागाद् यानमपि विधेर्वशात् । रत्नान्यादाय संमुक्तास्तेन निर्यामकाश्च ते ॥४२।। तै रत्नैनित्यशः कुर्वन् व्यापारं वणिजां वरः । उद्यमद्रोः फलमिव घनं धनमुपार्जयत् ॥४३॥ कालेन कियता लक्ष्मीसागरः सागरस्ततः । पृष्टात्मश्वशुरः प्राप ताम्रलिप्तां निजां पुरीम् ॥४४॥ स्वधनेन धनाधीशान् स्पर्धयन् सागरोऽलभत् । पूर्याममानं संमानमहो विभववैभवम् ? ॥४५॥ प्रीत्या बन्धून मुनीन भक्त्या कीर्त्या मार्गणधोरणिम् । प्रीणयन् सागरः प्राप फलं श्रीकृल्पवीरुधः ॥४६॥ कर्तुकामो रत्नमयी प्रतिमां सुभगाशयः। सोऽप्राक्षीत् सुहृदोऽन्येदुर्देवः कः शिवदायकः ? ॥४७॥ मुख्यस्तेषु सुहृत्स्वेकः प्रवीणस्तमभाषत । कृत्वाऽष्टमं स्मर देवीं साऽऽख्यास्यति तवेन्सितम् ॥४८॥ तथैव विहितं तेन सागरणादरेण तत् । ततःप्रभावतः प्रादुरासीच्छासनदेवता ॥४९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212