________________
षष्ठः सर्गः । आगादष्टमवेलायामहो माहात्म्यमौद्यमम् ? ॥३३॥ निर्विण्णो व्यवसायेऽपि दध्यौ तद्वीक्ष्य सागरः । विद्याया इव पद्माया निदानं नूनमुद्यमः ॥३४॥ रत्नाकरे पुनर्यामि तदहं विहितोद्यमः। तस्माद्विभेति देवोऽपि यस्य स्यात् कियदेतिका ॥३५॥ मत्वैवं सिंहलद्वीपं प्रत्यचालीत् पयोनिधौ। प्रेरितः पवनैः प्राप रत्नद्वीप क्रमाश्च सः॥३६|| तत्र रत्नानि भूरीणि संगृह्य स्वगृहोन्मुखः। अनुकूलानिलः सोऽन्धौ प्रतस्थे स्वपुरीं प्रति ॥३७॥ रत्नलुब्धै रत्नराशौ स क्षिप्तः कर्णधारकैः । धिक् श्रियं यद्वशा कुयुनराः पापं निरर्गलम् ॥३८॥ फलकाऽऽधारतो नीरनिधेस्तीरमुपागतः। भ्रमन्नितस्ततः प्राप स पुरं पाटलापथम् ॥३९।। अदर्शि श्वशुरेणाथ तत्रायातेन सागरः । नोतश्च स्वगृहं स्नानभुक्तिपूर्व च सत्कृतः॥४॥ सागरोऽपि निजोदन्तं सर्वमारव्याय तत्पुरः । अनुत्तानं कियत्कालं तस्थौ श्वशुरवेश्मनि ॥४१॥ तत्रास्य तस्थुषोऽभ्यागाद् यानमपि विधेर्वशात् । रत्नान्यादाय संमुक्तास्तेन निर्यामकाश्च ते ॥४२।। तै रत्नैनित्यशः कुर्वन् व्यापारं वणिजां वरः । उद्यमद्रोः फलमिव घनं धनमुपार्जयत् ॥४३॥ कालेन कियता लक्ष्मीसागरः सागरस्ततः । पृष्टात्मश्वशुरः प्राप ताम्रलिप्तां निजां पुरीम् ॥४४॥ स्वधनेन धनाधीशान् स्पर्धयन् सागरोऽलभत् । पूर्याममानं संमानमहो विभववैभवम् ? ॥४५॥ प्रीत्या बन्धून मुनीन भक्त्या कीर्त्या मार्गणधोरणिम् । प्रीणयन् सागरः प्राप फलं श्रीकृल्पवीरुधः ॥४६॥ कर्तुकामो रत्नमयी प्रतिमां सुभगाशयः। सोऽप्राक्षीत् सुहृदोऽन्येदुर्देवः कः शिवदायकः ? ॥४७॥ मुख्यस्तेषु सुहृत्स्वेकः प्रवीणस्तमभाषत । कृत्वाऽष्टमं स्मर देवीं साऽऽख्यास्यति तवेन्सितम् ॥४८॥ तथैव विहितं तेन सागरणादरेण तत् । ततःप्रभावतः प्रादुरासीच्छासनदेवता ॥४९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com