________________
१६४
पार्श्वनाथचरित्रे
जैन बिम्बं सागराग्रे विमुच्यैषेत्यभाषत । भद्र ! भद्राय देवोऽयं सव्यो धर्मधिया त्वया ॥५०॥ आख्यास्यन्ति गुणांस्त्वस्य तव जैनमुमुक्षवः । एवं व्याहृत्य सा देवी तिरोऽभूत् तस्य पश्यतः ॥५१॥ मुनीनामन्तिके गत्वा स तद्विम्बमदीदृशत् । पप्रच्छेवम तुच्छात्मा यतींश्च विहिताञ्जलिः ||५२|| काऽसौ देवो ? गुणाः केऽस्य ? किं स्याश्चैतस्य सेवया ? | कोऽस्य पूजाविधिः पूज्याः ! ? प्रसीद्य कथयन्तु मे ॥५३॥ साघवस्तत्पुरो जैनं धर्मे प्रोच्यैवमूचिरे । एतद्देव स्वरूपस्य जिज्ञासा चेत् तवास्ति भोः ॥५४॥ अलङ्करोति यः पुण्डदेशं पार्श्वजिनेश्वरः । तत्र गत्वा तदापृच्छ सर्व तं सर्वदर्शिनम् ॥५५॥ सागरोऽपि ययैौ नाथसनाथपुण्ड्रनवृतम् । तत्रैवैक्षत पार्श्वेशं चक्षुषोरमृताञ्जनम् ॥५६॥ नत्वा स्तुत्वा मुदोदञ्चद्रोमाञ्चः स्मितलोचनः । पृच्छति स्मैष तत्सर्व स्वामिनं संशयापहम् ||५७|| तत्पुरः प्रभुरप्याख्यद् धर्मे साधुगृहस्थयोः । पुनरर्दद्गुणानर्हन् जगौ तत्स्थैर्यहेतवे ॥५८॥ नैवाज्ञानादयो दोषा यस्मिन् ध्वान्तमिवाहनि । प्रातिहार्यश्रिया यश्च सेव्यतेऽब्जमिव श्रिया ॥ ५९ ॥ देवाधिदेवो देवोऽसौ सेवाप्रणतिभक्तिभिः । आराधितो भवेद् नूनं कल्पद्रुरिव शर्मणे ॥६०॥ वासैर्नैवेद्य पुष्पौधैर्दीपधूपैश्च नित्यशः । पूजा व लोकपूज्यस्य त्रिसन्ध्यं च विधीयते ॥ ६१ ॥ एवमहन्मुखोद्गीर्ण धर्ममाकर्ण्य सागरः । धौरेय इव धूःकोटिं श्राद्धधर्ममुपाददे || ६२॥ कृत्वा च प्रतिमां रत्नमयीमप्रतिमाकृतिम् । प्रतिष्ठां कारयामास विभवं वितरन् सुधीः ॥६३॥ ततोऽसौ चैत्यमुत्तुङ्गं विधाय प्रतिमामिमाम् । तत्र संस्थापयामास महोत्सव पुरस्सरम् ॥६४॥ सोऽनिशं भगवन्मूर्ति पूजयन्नुपवैणवम् । धर्ममाराधयामास समीहितहितेहया ||६५ || अन्येद्युः सागरस्यास्य हृदि वैराग्यमस्फुरत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com