________________
षष्ठः सर्गः ।
ततो विषमिवामंस्त सुखं सांसारिकं सुधीः ॥ ६६ ॥ भवभ्रमणतः खिन्नो निषण्णः संवराध्वनि । प्राव्राजीत् सागरः पार्श्वपार्श्वे सुखेन धीनिधिः ॥६७॥ पद्मानीव पद्मबन्धुः प्राणिनः प्रतिबोधयन् । व्यहरत् सपरीवारो नाथोऽप्यन्यत्र नीवृति ॥ ६८ ॥ चत्वारो जशिरेऽथास्य स्वामिनः पार्श्ववर्त्तिनः । शिष्याः समये विजिताः क्षुधामुख्यैः परीषदैः ॥ ६९ ॥ कुलीना अपि ते दीक्षाकष्ठैर्नष्टव्रताशयाः । प्रणम्य भगवत्पादानेवं भाषां बभाषिरे ॥७०॥ तन्निशम्य वचो भर्त्तुश्चिन्तयामासुराशु ते । यतित्वे कष्टमत्युग्रं दुःसाध्यं मादृशैर्जनैः ॥ ७१ ॥ गृहिणामपि भूपादिकरोपद्रवपीडनम् । तदेवातः करिष्यामो यत्र कठैर्विना शिवम् ॥७२॥ बौद्धानां दर्शने मुक्तिः सुखसाध्याऽस्ति सम्प्रति । यतस्तत्तीर्थकृद्देवः स्वमुनीनेवमादिशत् ॥ ७३ ॥ पयः पेयं प्रगे नित्यं शर्करामीलितं मुदा । भोज्यं मनोहरं भोज्यं प्राज्याज्यव्यञ्जनैर्युतम् ॥७४॥ एलाकर्पूरपानीयं पानीयमतिशीतलम् । नागवल्लीदलास्वादः कर्त्तव्यो मुखभूषणम् ॥७५॥ परिधेयानि वासांसि स्वच्छानि विशदानि च । शयनीये शयनीयमकेतूलाभतूलिके ॥७६ || द्राक्षा सितोपला चापि रक्षणीया मुखे निशि । महानन्दसुखावाप्तिः प्रान्ते चैतद्विधायिनाम् ॥७७॥ इत्यतद्दर्शने मुक्तिः सुखसाध्याऽस्ति निश्चितम् । गमयामः सुखेनातो गत्वा तत्रैव वासरान् ॥७८॥ तपस्या शक्यते धर्त्तु मास्माभिर्मृदुलैरलम् । किं मृणालैर्गजालानलीला स्यात् कठिनैरपि १ ॥ ७९ ॥ कैषा कष्टोचिता दीक्षा मोक्षे वावश्यंभाविनि । पादावर्त्तप्रयासः किं हस्तग्राह्ये जले शुभः १ ॥ ८० ॥ एवं सम्भूय ते भूयो भूयः संचिन्त्य चेतसि । सुखावाप्त्यै ययुर्वौद्धदर्शने दर्शनोझिताः ॥ ८१ ॥ तथा तथागतप्रोतं तत्सर्वं प्रतिवासरे । इष्टं च भिषजादिष्टमिति न्यायादमी व्यधुः ॥ ८२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१६५
www.umaragyanbhandar.com