Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१५४
पार्श्वनाथचरित्रेस्थाने स्थाने परिमुक्तमौक्तिकस्वस्तिकाङ्किताम् । मार्गे मार्गे शातकुम्भकुम्भोत्तम्भिततोरणाम् ॥३६३॥ गेहे गेहे वधूवृन्दप्रारब्धधवलध्वनिम् । हट्टे हट्टे न्यस्तकेतुपटप्रच्छादिताम्बराम् ॥३६४॥ त्रिके त्रिक लसद्गन्धपुष्पप्रकरहारिणीम् । द्वारे द्वारे सूचिताम्रदलवन्दनमालिकाम् ॥३६५॥ एवं श्रियाऽतिहारिण्या स्पर्धयन्तीमिवालकाम् । ततोऽलङ्कारयामास काशी काशीशिता द्रुतम् ॥३६६॥
(चतुर्भिः कलापकम्) कुम्भीन्द्रकुम्भकुम्भेभ्यःक्षरन्मदजलप्लवैः । अभिषिञ्चन् महीं सैन्यभारप्रारभारभङ्गराम्॥३६७॥ वाजिराजिखुराक्षुण्णपांशुभिः पिहिताम्बरः । भेरीभोङ्कारसम्भारसम्भृताशेषदिग्मुखः ॥३६८॥ दिव्याभरणभ्राजिष्णुरातपत्रोपशोभितः। सिन्धुरस्कन्धमारूढः परिचारितचामरः ॥३६९॥ सौर्द्धिस्पर्धिताऽमर्त्यनायको मर्त्यनायकः । विवन्दिषुर्भगवन्तं पुरतः पुरतोऽचलत् ॥३७०॥
(चतुर्भिः कलापकम्) वामाऽपि प्रेमबाप्पालीप्लाविताननपङ्कजा । नन्तुकामा जिनं गेहाद निरगात् स्नुषया समम् ॥३७१।। वीक्ष्याऽथ जिनचिह्नानि राजचिह्नानि सोऽमुचत् ! भूपःप्राविशत् समवमृतिं च सपरिच्छदः ॥३७२॥ दृष्टाऽर्हन्तं स्थितं सिंहासनेऽजनरुचि रुचिम् । भूपतिः कामपि प्राप यां वेत्त्यऽहस्तदाऽऽत्मनः ॥३३॥ भूमिलन्मौलिरानन्दबाष्पप्लावितभूतलः। उदश्वचारुरोमाञ्चकञ्चुकः कल्पिताञ्जलिः॥३७४॥ दत्वा प्रदक्षिणास्तिम्रो गिराऽम्भोदगभीरया । जगन्नाथं महीनाथः सम्मदादेवमस्तवीत् ।।३७५॥ (युग्मम्) क्षेत्रे योजनमात्रेपि नृतिर्यगमृतान्धसाम् । यत्तिष्ठेत् कोटिः कोटिस्ते माहात्म्यमिदमद्भुतम् ।।३७६॥ भामण्डलमिंद स्वामिन् ! पश्चाद् मुलस्तव व्यभात् । वपुष्यऽमाद्भिरस्वल्पैर्महोभिरिव पिण्डितम् ॥३७॥ व्यरुचद्रचिरोचिष्णु दिक्चक्रं त्वत्पुरः प्रभो ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212