________________
१५४
पार्श्वनाथचरित्रेस्थाने स्थाने परिमुक्तमौक्तिकस्वस्तिकाङ्किताम् । मार्गे मार्गे शातकुम्भकुम्भोत्तम्भिततोरणाम् ॥३६३॥ गेहे गेहे वधूवृन्दप्रारब्धधवलध्वनिम् । हट्टे हट्टे न्यस्तकेतुपटप्रच्छादिताम्बराम् ॥३६४॥ त्रिके त्रिक लसद्गन्धपुष्पप्रकरहारिणीम् । द्वारे द्वारे सूचिताम्रदलवन्दनमालिकाम् ॥३६५॥ एवं श्रियाऽतिहारिण्या स्पर्धयन्तीमिवालकाम् । ततोऽलङ्कारयामास काशी काशीशिता द्रुतम् ॥३६६॥
(चतुर्भिः कलापकम्) कुम्भीन्द्रकुम्भकुम्भेभ्यःक्षरन्मदजलप्लवैः । अभिषिञ्चन् महीं सैन्यभारप्रारभारभङ्गराम्॥३६७॥ वाजिराजिखुराक्षुण्णपांशुभिः पिहिताम्बरः । भेरीभोङ्कारसम्भारसम्भृताशेषदिग्मुखः ॥३६८॥ दिव्याभरणभ्राजिष्णुरातपत्रोपशोभितः। सिन्धुरस्कन्धमारूढः परिचारितचामरः ॥३६९॥ सौर्द्धिस्पर्धिताऽमर्त्यनायको मर्त्यनायकः । विवन्दिषुर्भगवन्तं पुरतः पुरतोऽचलत् ॥३७०॥
(चतुर्भिः कलापकम्) वामाऽपि प्रेमबाप्पालीप्लाविताननपङ्कजा । नन्तुकामा जिनं गेहाद निरगात् स्नुषया समम् ॥३७१।। वीक्ष्याऽथ जिनचिह्नानि राजचिह्नानि सोऽमुचत् ! भूपःप्राविशत् समवमृतिं च सपरिच्छदः ॥३७२॥ दृष्टाऽर्हन्तं स्थितं सिंहासनेऽजनरुचि रुचिम् । भूपतिः कामपि प्राप यां वेत्त्यऽहस्तदाऽऽत्मनः ॥३३॥ भूमिलन्मौलिरानन्दबाष्पप्लावितभूतलः। उदश्वचारुरोमाञ्चकञ्चुकः कल्पिताञ्जलिः॥३७४॥ दत्वा प्रदक्षिणास्तिम्रो गिराऽम्भोदगभीरया । जगन्नाथं महीनाथः सम्मदादेवमस्तवीत् ।।३७५॥ (युग्मम्) क्षेत्रे योजनमात्रेपि नृतिर्यगमृतान्धसाम् । यत्तिष्ठेत् कोटिः कोटिस्ते माहात्म्यमिदमद्भुतम् ।।३७६॥ भामण्डलमिंद स्वामिन् ! पश्चाद् मुलस्तव व्यभात् । वपुष्यऽमाद्भिरस्वल्पैर्महोभिरिव पिण्डितम् ॥३७॥ व्यरुचद्रचिरोचिष्णु दिक्चक्रं त्वत्पुरः प्रभो ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com