Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 172
________________ पञ्चमः सर्गः । धर्मचक्रं धर्मचक्रिलक्ष्म्याश्चिह्नमिव स्फुटम् ॥ ३७८ ॥ महत्स्वपि महानेकोऽसावेवात्राधिदैवतैः । त्वत्पुरो विदध स्वामिन्नयमिन्द्रध्वजो महान् ॥३७९ ॥ सत्वरं भगवन् ! भवान् जज्ञे यश्चतुराननः । मन्ये चतुर्गतिद्वारकपाटजडताय तत् ॥ ३८० ॥ उल्लसन्नेष कङ्केल्लिवेल्लत्पल्लवमालितः । भवानिव विभो ! केषां चक्षुषां नाऽभवद् मुदे ? || ३८१ ॥ विभो ! त्वं कज्जलच्छायः स्वर्णसिंहासनस्थितः । मेरुलीन इवाम्भोदः सन्मयूरमुदं व्यधाः ॥ ३८२॥ छत्रत्रयी मणिस्वर्णरजतै रचिता विभो ! । भुवि भूभवनैश्वर्य प्रोश्चैरियमसूचयत् || ३८३॥ छत्रत्रयी भवन्मूर्ध्नि पार्वणेन्दुनिभा व्यभात् । ज्ञानदर्शनचारित्रत्रयप्राचुर्यसूचिका ॥ ३८४ ॥ परुवच्चामरश्रेणी धवला पार्श्वयोस्तव । मुखाम्भोरुहसेवायै मरालालिरिवागता || ३८५ ॥ देवदुन्दुभयो देव ! नदन्तो गगनाङ्गणे । इत्यभ्यधुरसावेव जेता क्रोधादिवैरिणाम् ॥३८६|| गन्धाम्बुवर्षणं हर्षात् तेनिरे त्वत्पुरः सुराः । सिञ्चन्त इव बोधिदुमुञ्चः पद फलाप्तये ॥३८७॥ पञ्चवर्णा पुष्पपङ्क्तिन्यपतद् भवतः पुरः । त्यक्तैव बाणा लिः पञ्चवाणेन त्रासमीयुषा ॥ ३८८ ॥ ये नृतिर्यक्सुरा गाढारूढमत्सरिणां मिथः । त्वत्सङ्गात् सुहृदायन्ते ते परस्परवत्सलाः ॥ ३८९ ॥ केशश्मश्रुनखा यन्नो वृद्धिं यान्ति विभो ! तब | आप्तो नाप्तैः परैरेष एतावान् महिमा भुवि ॥ ३९०॥ अनुकूलेन्द्रियार्थं त्वामृतवो युगपत् समे । : भेजुः षड्जीवनिकाया इव त्राणात् सतुष्टयः ॥ ३९९ ॥ एतैरतिशयैस्तारैस्ताराभिरिव चन्द्रमाः । कलितः प्रभो ! न कस्य दृचकोरमुदे भवेः ? ॥३९२॥ नमस्ते ज्ञानविज्ञानप्रज्ञाप्राग्भारशोभिने । जगच्चित्तचमत्कारिसर्वातिशयशालिने ॥ ३९३॥ स्तुत्वेति मुनिमूर्धन्यं मूर्धिन बद्धाञ्जलिर्नृपः । यथास्थानं स्थितः स्वामिमुखलीन विलोचनः ॥३९४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १५६ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212