Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 124
________________ चतुर्थः सर्गः। गतिलीलामिवाध्यतुं मरालकुलपङ्क्तयः ॥२७६॥ तस्य पाथः प्रवाहस्य धुतेश्च भगवत्तनोः । सङ्गमोऽभादन्तराले गङ्गायमुनयोरिव ॥२७७॥ रेजिरे वारिधारास्ताः पतन्त्यो भगवन्मुखे । प्रफुल्लोत्पलमुकुले शीतरश्मेरिवांशवः ॥२७॥ रेजिरे भगवद्देहे संलग्नास्तोयबिन्दवः । शरद्व्योमतले स्फारविस्तारास्तारका इव ॥२७९॥ रेजिरे त्रिजगद्भर्तुर्हृदयेऽम्भाकणाश्चिरम् । तत्रस्थध्यान ध्यायन्तः पयोधर्बुदबुदा इव ॥२८॥ पाणिपल्लवयोर्भार्लोलास्ते बिन्दवो बभुः। कलहंसा इव स्वैरं क्रीडन्तः पद्मकोशयोः ॥२८॥ भूयोऽपि वेदमस्माकं पीयूषमिव भूस्पृशाम् । तत्स्नात्राम्भो न्यधुर्दैवास्तदाशामिव मूर्धनि ॥२८॥ उत्तेरुस्तेऽथ तोयानां प्रवाहाः काञ्चनाद्रितः । पवित्रयितुं भूलोकमिवाहित्स्नानजैर्जलैः ॥२८३॥ धेजे मेरुगिरिः पाथःप्रवाहैरमलैश्च तैः । शारदीनाभ्रपटलैः पतितैरिव सर्वतः ॥२८४॥ उद्याने तत्र ते पाथःप्रवाहाः प्रासरंस्तमाम् । वन सेक्तुमिवातुल्यकुल्याः सङ्कल्पिताः सुरैः ॥२८५॥ भूयो भूयोऽपि तत्स्नात्रपवित्र तोयमस्पृशन् । निदाघदाहदग्धाङ्गाः कुञ्जरा इव निझरान् ॥२८॥ एभिः कुम्भैः सदाऽऽरम्भैरम्भोभिः सम्भृतैर्मृशम् । मगवन्तमभ्यषिञ्चदच्युतारणयोः पतिः ॥२८७॥ अधोमुखा बभुः कुम्भास्तोयरिक्तोदरास्तदा। नीरधौ नीरमादातुं निम्ना इव पयोमुचः ॥२८८॥ अस्माभिर्वदनाम्भोजं ददृशेऽस्य जिनेशितुः । जडासंगो न नः स्थाने इत्यासनिर्जला घटाः ॥२८९॥ अच्युतेशस्ततः स्वामिवपुरम्भोभिराविलम् । उदमार्जयत् सुगन्धिकाषाय्या निजपाणिना ॥२९०॥ विभुमभ्यय॑ गोशीर्षचन्दनैश्च सुगन्धिभिः। यथौचित्यमलंकारान् स्थापयामास वासवः ॥२९१॥ पूजयित्वा च पुष्पौधैः स्मेरैः सौरभ्यभासुरैः। खामिपादान्तिकेऽच्युतपतिः पत्तिरिव स्थितः ॥२९२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212