Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१०८
पार्श्वनाथचरित्रे
नाथाग्रे नाकिनः केऽपि धूपभृङ्गारपाणयः । काकतुण्डान् दहन्ति स्म कर्मभिः सममात्मनाम् ॥२९.३॥ केचिदुल्लालयामासुः कौन्दान् नभसि कन्दुकान् । तमस्विन्यां तमस्विन्यामिन्दूनिव चिकीर्षवः ॥२९४॥ दधुर्मूनि जगभर्तुः के चिच्छत्राणि नाकिनः। के चिदुञ्चालयामासुः पासरांश्चामराधिपाः ॥२९५॥ नृत्यं वितेनिरे केऽपि गीतं गान्ति स्म केचन । के चिदुत्कलयामासुयोम्नि वंशे नटा इव ।।२९६॥ तस्थुर्दाःस्था इवोद्दण्डदण्डमण्डितपाणयः। के चिर्दहन्मुखे न्यस्तलोचनाः स्मितलोचनाः ॥२९॥ हासयन्तः सुरान् सर्वान् केऽपि हास्यं व्यधुः सुराः । केचिद् मल्ला इवोबद्धकक्षा मुष्टिमृधं व्यधुः ॥२९८॥ विविधैरायुधैः केऽपि व्यधुर्युद्धं भटा इव । शिरास्यं स्फालयन् केऽपि मिथश्च महिषा इव ॥२२९॥ केऽपि स्वर्गसदो बाढं जगणुः कुञ्जरा इव । तुरङ्गा इव विदधुः केऽपि हेषारवं वरम् ॥३०॥ केऽप्यसि भ्रमयामासुः सद्यो विद्यल्लतामिव । कचित्वोदश्चयामासुर्हस्तान् हस्तानिव द्विपाः ॥३०१॥ भगवन्नयनानन्ददायिनीममृताशनाः । स्पष्टं निष्टयामासुश्चेष्टां नानाविधामिति ॥३०२॥ अच्युतेन्द्रो जगन्नाथं नत्वा स्तुत्वा च भक्तिभाक् । अपसृत्य ततः किञ्चित् तस्थावर्हन्मुखेक्षणः ॥३०३॥ अथानुज्येष्ठं द्वाष्टिमघवानोऽपि चक्रिरे । स्पर्धयन्त इवान्योन्यं विशेषादहदुत्सवम् ॥३०४॥ ईशानेशोऽथ प्रथमस्वर्गनाथ इव व्यधात् । आत्मनः पञ्च रूपाणि ज्ञानानोव सिसेविषुः ३०५॥ प्रागवद्रूपैश्चतुर्भिस्तैः कृत्वा कृत्यं निजं निजम्। रूपेण पञ्चमेनैष तस्थौ शूलधरः पुरः ॥३०६॥ अथ सौधर्मनाथः स चके रूपचतुष्टयम् । वृषाणां वृषमादित्सुरिव जैनं चतुर्विधम् ॥३०॥ तदा रूपाणि तुङ्गानि वृषाणां तानि रेजिरे । कृतानीव चतुर्दिग्भ्यः सारमादाय वेधसा ॥३०८॥ ते रेजिरे महोक्षाणः कुन्देन्दुविशदांशवः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212