________________
१०८
पार्श्वनाथचरित्रे
नाथाग्रे नाकिनः केऽपि धूपभृङ्गारपाणयः । काकतुण्डान् दहन्ति स्म कर्मभिः सममात्मनाम् ॥२९.३॥ केचिदुल्लालयामासुः कौन्दान् नभसि कन्दुकान् । तमस्विन्यां तमस्विन्यामिन्दूनिव चिकीर्षवः ॥२९४॥ दधुर्मूनि जगभर्तुः के चिच्छत्राणि नाकिनः। के चिदुञ्चालयामासुः पासरांश्चामराधिपाः ॥२९५॥ नृत्यं वितेनिरे केऽपि गीतं गान्ति स्म केचन । के चिदुत्कलयामासुयोम्नि वंशे नटा इव ।।२९६॥ तस्थुर्दाःस्था इवोद्दण्डदण्डमण्डितपाणयः। के चिर्दहन्मुखे न्यस्तलोचनाः स्मितलोचनाः ॥२९॥ हासयन्तः सुरान् सर्वान् केऽपि हास्यं व्यधुः सुराः । केचिद् मल्ला इवोबद्धकक्षा मुष्टिमृधं व्यधुः ॥२९८॥ विविधैरायुधैः केऽपि व्यधुर्युद्धं भटा इव । शिरास्यं स्फालयन् केऽपि मिथश्च महिषा इव ॥२२९॥ केऽपि स्वर्गसदो बाढं जगणुः कुञ्जरा इव । तुरङ्गा इव विदधुः केऽपि हेषारवं वरम् ॥३०॥ केऽप्यसि भ्रमयामासुः सद्यो विद्यल्लतामिव । कचित्वोदश्चयामासुर्हस्तान् हस्तानिव द्विपाः ॥३०१॥ भगवन्नयनानन्ददायिनीममृताशनाः । स्पष्टं निष्टयामासुश्चेष्टां नानाविधामिति ॥३०२॥ अच्युतेन्द्रो जगन्नाथं नत्वा स्तुत्वा च भक्तिभाक् । अपसृत्य ततः किञ्चित् तस्थावर्हन्मुखेक्षणः ॥३०३॥ अथानुज्येष्ठं द्वाष्टिमघवानोऽपि चक्रिरे । स्पर्धयन्त इवान्योन्यं विशेषादहदुत्सवम् ॥३०४॥ ईशानेशोऽथ प्रथमस्वर्गनाथ इव व्यधात् । आत्मनः पञ्च रूपाणि ज्ञानानोव सिसेविषुः ३०५॥ प्रागवद्रूपैश्चतुर्भिस्तैः कृत्वा कृत्यं निजं निजम्। रूपेण पञ्चमेनैष तस्थौ शूलधरः पुरः ॥३०६॥ अथ सौधर्मनाथः स चके रूपचतुष्टयम् । वृषाणां वृषमादित्सुरिव जैनं चतुर्विधम् ॥३०॥ तदा रूपाणि तुङ्गानि वृषाणां तानि रेजिरे । कृतानीव चतुर्दिग्भ्यः सारमादाय वेधसा ॥३०८॥ ते रेजिरे महोक्षाणः कुन्देन्दुविशदांशवः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com