________________
चतुर्थः सर्गः। गतिलीलामिवाध्यतुं मरालकुलपङ्क्तयः ॥२७६॥ तस्य पाथः प्रवाहस्य धुतेश्च भगवत्तनोः । सङ्गमोऽभादन्तराले गङ्गायमुनयोरिव ॥२७७॥ रेजिरे वारिधारास्ताः पतन्त्यो भगवन्मुखे । प्रफुल्लोत्पलमुकुले शीतरश्मेरिवांशवः ॥२७॥ रेजिरे भगवद्देहे संलग्नास्तोयबिन्दवः । शरद्व्योमतले स्फारविस्तारास्तारका इव ॥२७९॥ रेजिरे त्रिजगद्भर्तुर्हृदयेऽम्भाकणाश्चिरम् । तत्रस्थध्यान ध्यायन्तः पयोधर्बुदबुदा इव ॥२८॥ पाणिपल्लवयोर्भार्लोलास्ते बिन्दवो बभुः। कलहंसा इव स्वैरं क्रीडन्तः पद्मकोशयोः ॥२८॥ भूयोऽपि वेदमस्माकं पीयूषमिव भूस्पृशाम् । तत्स्नात्राम्भो न्यधुर्दैवास्तदाशामिव मूर्धनि ॥२८॥ उत्तेरुस्तेऽथ तोयानां प्रवाहाः काञ्चनाद्रितः । पवित्रयितुं भूलोकमिवाहित्स्नानजैर्जलैः ॥२८३॥ धेजे मेरुगिरिः पाथःप्रवाहैरमलैश्च तैः । शारदीनाभ्रपटलैः पतितैरिव सर्वतः ॥२८४॥ उद्याने तत्र ते पाथःप्रवाहाः प्रासरंस्तमाम् । वन सेक्तुमिवातुल्यकुल्याः सङ्कल्पिताः सुरैः ॥२८५॥ भूयो भूयोऽपि तत्स्नात्रपवित्र तोयमस्पृशन् । निदाघदाहदग्धाङ्गाः कुञ्जरा इव निझरान् ॥२८॥ एभिः कुम्भैः सदाऽऽरम्भैरम्भोभिः सम्भृतैर्मृशम् । मगवन्तमभ्यषिञ्चदच्युतारणयोः पतिः ॥२८७॥ अधोमुखा बभुः कुम्भास्तोयरिक्तोदरास्तदा। नीरधौ नीरमादातुं निम्ना इव पयोमुचः ॥२८८॥ अस्माभिर्वदनाम्भोजं ददृशेऽस्य जिनेशितुः । जडासंगो न नः स्थाने इत्यासनिर्जला घटाः ॥२८९॥ अच्युतेशस्ततः स्वामिवपुरम्भोभिराविलम् । उदमार्जयत् सुगन्धिकाषाय्या निजपाणिना ॥२९०॥ विभुमभ्यय॑ गोशीर्षचन्दनैश्च सुगन्धिभिः। यथौचित्यमलंकारान् स्थापयामास वासवः ॥२९१॥ पूजयित्वा च पुष्पौधैः स्मेरैः सौरभ्यभासुरैः। खामिपादान्तिकेऽच्युतपतिः पत्तिरिव स्थितः ॥२९२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com