________________
चतुर्थः सर्गः ।
वाहनानीव धर्माणां चतुर्णाममलत्विषाम् ॥३०९ ॥ तच्छृङ्गाग्रक्षरत्क्षीरधाराभिरष्टभिस्ततः । स्नपयामास सौधर्माधीश्वरः परमेश्वरम् ॥३१०॥ क्षरन्त्यः क्षीरधारास्ताः प्रभूपरि चकासिरे । सलिलोपरि कालिन्द्या राकेन्दोरिव रोचिषः ॥ ३११ ॥ क्षीरैः क्षरद्भिस्तैर्लितं बभासे भगवद्वपुः । मयूखैरिव पीयूषमयूखस्य शरन्नभः॥ ३९२ ॥ दिग्धः स्निग्धतमैर्दुग्धोपमैः पूरैश्च पाथसाम् | रेजेऽईन् जाह्नवीनीरैरिव स्नातो द्विपोत्तमः ॥ ३१३ ॥ वृषरूपधरोऽर्हन्तं स्नपयंस्त्रिदशेश्वरः । आत्मानं निर्मलीचक्रे चित्रमेतदुदञ्चितम् ॥३१४|| स्नपयित्वेति देवेन्द्रो जिनेन्द्रं भक्तिनिर्भरः । संजहे वृषरूपाणि मायाकार इव द्रुतम् ॥३१५॥ कृत्वाऽङ्गरागनेपथ्यपूजामिन्द्रोऽर्हतः पुरः । अलिखत् तन्दुलै रौप्यै रत्नपट्टेऽष्टमङ्गलीम् ॥३१६॥ एवं कृतोत्सवो देवपुङ्गवो जिनपुङ्गवम् । स्तवैः सदर्थसंदर्भगर्भितैरेवमस्तवीत् ॥३१७॥ जय धर्मधुराधीर ! जन्तुजातपितामह ! | त्रिभिर्मत्यादिभिर्शनैः सहजैस्समलंकृत ! ॥ ३१८॥ दीप्रदीपेनेव वेश्म विधुनेव नभःस्थलम् | त्वया नाथावतीर्णेन शुशुभे भुवनत्रयम् ॥३१९॥ विश्वकपावनीकारे दृष्टे त्वन्मुखभास्करे । दुरन्तैर्दुरितैर्दुरे नष्टं ध्वान्तभरैरिव ॥ ३२० ॥ भरत क्षेत्र भूरेषाऽभिवन्द्या सदामपि । यां करिष्यसि नाथ ! त्वं पवित्रां पादपांशुभिः ॥ ३२९ ॥ धन्यास्ते कृतपुण्यास्ते मानवा मानवाधिप ! | यचक्षुर्गोचरो भावी त्वं नित्यं भानुमानिव ॥३२२॥ मुक्तिसीमन्तिनीकान्त ! कज्जलश्यामलच्छवे ! | त्वामेव शरणीकुर्वे नीरं मरुपुमानिव ॥ ३२३ ॥ विश्वविश्वोपकारैकमल्ल ! मल्लोचनातिथिम् । त्वामेष मम पौलोमीवर्गो नमति साम्प्रतम् ॥३२४|| इति स्तुत्वा शचीजानिर्जिनं स्वैर्निर्जरैर्वृतः । पञ्चरूपं समादायार्हन्तं मात्रन्तिकेऽभ्यगात् ॥ ३२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१०९.
www.umaragyanbhandar.com