________________
११०
पार्श्वनाथचरित्रेअर्हतः प्रतिबिम्ब तत् संहृत्यामरपुङ्गवः । मुमोचोपाम्बमहन्तं संजहे चावस्वापिनीम् ॥३२६॥ देवदूप्यद्वयं दिव्य मुक्त्वोच्छीर्षे दिवस्पतिः । तत्रैव प्रसरत्कान्तिमण्डले कुण्डले न्यधात् ॥३२७॥ नानामाणिक्यहाराहारश्रीदामकन्दुकम् । अर्हदृष्टिविनोदार्थ विताने वासवो न्यधात् ॥३२८॥ अथ प्रथमस्वर्नाथः श्रीदमेवं समादिशत् । प्रत्येकं काञ्चनादीनां कोटीात्रिंशदासा ॥३२९॥ वसनासननेपथ्यप्रमुखं यश्च शोभनम् । तत्सर्व स्वामिनो धाम्नि निधेहि नरवाहन ! ॥३३०॥ (युग्मम्) वथैव विहिते तेन शक्रः स्माहाभियोगिकान् । उद्घोषा क्रियतामित्थं निखिलेष्वपि नाकिंषु ॥३३१॥ अर्हन्मातुरहतश्च चिन्तयिष्यति योऽशिवम् । तन्मूर्धाञ्जमञ्जरीव सप्तधाऽऽशु स्फुटिष्यति ॥३३२॥ इदमिन्द्रवचश्चतुर्निकायेष्वपि नाकिषु । गाढमुद्घोषयामासुर्भूयो भूयोऽपि ते सुराः ॥३३३|| शक्रः संचारयामास स्वाम्यङ्गुष्ठे सुधामथ । क्षुधोदये यतोऽर्हतो बाल्येऽङ्गष्ठामृतं पिबेत् ॥३३ अथादिशद् बुद्धिधात्रीर्धात्रीकृत्येषु धीधनः। वासवोऽप्सरसः पञ्च धात्रीकर्मकृतेऽर्हतः ॥३३५।। तदैवं भगवजन्माभिषेकानन्तरं ततः । बिडौजाश्च ते सर्वेऽपि नन्दीश्वरमुपेयिवान्।।३३६।। शाश्वतीः प्रतिमा अर्हत्प्रतिमास्तत्र वासवाः । नत्वा कृत्वा चाष्टदिनोत्सवं जग्मुर्यथागतम् ॥३३७n अथ प्रबुद्धा वामाऽपि पद्मिनीवोक्ये रवेः । दिव्याङ्गरागनेपथ्यमपश्यद् निजमात्मजम् ॥३३८|| सपरिच्छददेवेन्द्रागमनादिपुरःसरम् । पुत्रजन्मोत्सवोदन्तं सा पत्युस्तमचीकथत् ॥३३६।। मुधाकृतसुधामेनां वार्ता श्रुत्वाऽश्वसनराट् । धाराहतकदम्बदुपुष्पवत् समुदश्वसत् ॥३४०॥ खण्डिताया इवाब्जिन्याः प्रालेयाभूणि गोष्पतौ । अपाकुर्वति कृतार्थः उत्तस्था तल्पमध्यतः ॥३४१।। राजाऽऽत्मजन्मनो जन्मशसिने काञ्चनादिकम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com