Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 154
________________ पञ्चमः सर्गः । रूप्यरत्नसुवर्णादि यथेच्छं याच्यतामिति । त्रिकचत्वरश्टङ्गाटे स्वाम्युद्घोषामकारयत् ॥८३॥ शक्रादिष्टधनाधीश प्रेरिता जृम्भकाः सुराः । निधानैः पूरयामासुर्यच्छतो गेहमीशितुः ॥ ८४ ॥ यथेह मधुमार्गणगणेभ्यः परमेश्वरः । व्यश्राणयन् मणिस्वर्णमुक्ताद्यं सुरशाखिवत् ॥ ८५ ॥ शशाम दौःस्थ्यं लोकानां यथेच्छं यच्छतः प्रभोः । अरण्य इव दावाग्निः प्रवर्षतः पयोमुचः ॥ ८६॥ आभोजनक्षणं सूर्योदयात् त्रिजगतां पतिः । अष्टलक्षाधिकामेकां कोटिं हैमीमदात् स्वयम् ||८७|| त्रीणि कोटिशतान्यष्टाशीतिस्तथैव कोटयः । लक्षा अशीतिः स्वर्णानामब्दे दानमभूद् विभोः ॥८८॥ दानान्ते ज्ञाततीर्थेशतपस्याग्रहणक्षणाः । ईयुवराणसीमिन्द्राः सदेवाः कम्पितासनाः ॥ ८९ ॥ स्वर्णादिवस्तुनिर्मितैः कुम्भैस्तीर्थाम्बुसम्भृतैः । मज्जयामासुरष्टाग्रसहस्त्रैर्वासवा विभुम् ॥९०॥ स्थूते इव करै रात्रिकरौघैर्दिव्यवाससी । मुदिता मघवानोऽथ स्वामिने पर्यधापयन् ॥९१॥ अङ्गोपाङ्गेष्वलंकारान् कोटीरादीन् यथोचितम् । चन्दनैरर्थितस्येन्द्रा रचयामासुरर्हतः ॥९२॥ अश्वसेनोऽपि भूभर्त्ता सौवद्धेरनुसारतः । भूयांसं त्रिजगद्भर्त्तुश्चक्रे निष्क्रमणोत्सवम् ॥९३॥ विचकार विशालाक्षो विशालां शिबिकामथ | प्रतिबिम्बमिवात्मीयविमानस्थामरद्विपः ॥ २४ ॥ उत्क्षिप्तां मनुजैरादौ तदनु त्रिदशेश्वरैः । तामारुरोह स स्वामी विशालां शिबिकामथ ॥ ९५ ॥ तदन्तस्त्रिजगद्भर्त्ता स्वर्णरत्नविनिर्मितम् । सिंहासनमलञ्चक्रे मैत्रीभावमिव व्रती ॥९६॥ रेजे प्रभूमरि च्छत्रं पार्वणेन्दुनिभं शुभम् । स्वाम्यसौ भुवनच्छत्रं सूचयन् जगतामिति ॥९७॥ ध्वस्तकाशे चकासाते चामरे पार्श्वपार्श्वयोः । पिण्डीभूयाभितो धर्मशुक्लध्याने इवागते ॥ ९८॥ सुरासुरनराधीशगणैर्गच्छद्भिरग्रतः । Shree Sudharmaswami Gyanbhandar-Umara, Surat १३७ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212