Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 162
________________ पञ्चमः सर्गः । मृगारातिरिवाजस्वी विजहार ततो वनात् ॥ २१४॥ धरणोऽपि प्रभोर्भक्तिमेवं कृत्वा दिनत्रयम् । आससाद निजं स्थानं कार्याऽऽयात इवातिथिः ॥२६५॥ तत् श्रीपार्श्वनाथस्य प्रौढप्रासादशोभिता । अहिच्छत्रेति विख्याता पुरी साऽभूद्भुवस्तले ॥ २१६ ॥ भगवान् विचरन् प्राप पुरं राजपुरं क्रमात् । सुमेरुरिव निष्कम्पस्तत्र प्रतिमया स्थितः ॥२१७॥ इतस्तन्नगराधीश ईश्वरो मनुजेश्वरः । ससेभ्यस्तुरगारूढः क्रीडार्थ निर्ययौ पुरात् ॥२१८॥ गतः क्रमात् स भूस्वामी स्वामिनालङ्कृतां भुवम् । इतस्तद्वन्दिनाऽभाणि केन चित् पश्यता प्रभुम् ॥ २१९ ॥ पश्येतो देव ! देवेन्द्रवृन्दवन्दितपङ्कजम् । अश्वसेनसुतं पार्श्वजिनं प्रतिमया स्थितम् ॥ २२०॥ तेनेत्युक्तः क्षमाजानिः पार्श्वे पार्श्वप्रभोर्ययौ । स्फारिताक्षः पपौ पार्श्वदर्शनं तु सुधामिव ॥ २२१ ॥ असौ त्रिजगतामीशः श्रुतोऽन्यत्र च जन्मनि । इति ध्यायन् धराधीशो मूच्छितो न्यपतत् क्षितौ ॥२२२॥ कृतोपचारो रुचिरैः सजलैः कदलीदलैः । जातिस्मृत्या समं लेभे संज्ञां वसुमतीपतिः ॥२२३॥ अथायमवदजातजातिस्मृतिरिलापतिः । अस्मरद् दर्शनादस्य प्राचीनं चरितं मम ॥२२४॥ ततः परिजनः प्रोचे की त्वच्चरितं विभो ।। ज्ञानीवेत्युदितः प्राह भूपः प्राक् चरितं निजम् ॥ २२५ ॥ दत्तनामाऽभवद् विप्रः श्रीवसन्तपुरे पुरा । ज्योतिर्वाङ्मयविज्ञानां सदः सदनमण्डनः ॥२२६॥ अथ तस्याऽभवत् कुष्टरोगो दुष्कर्मयोगतः । विनष्टं तद्वपुस्तेन मधुनेव पयोघटः ॥ २२७॥ दैवज्ञेोऽप्येष कुष्टेन विनष्टोऽनिष्टतां गतः । संस्कृमिः श्वेव न प्राप प्रवेशमपि कुत्र चित् ॥२२८॥ परिवारोऽपि तं तादृग्वर्ण निर्वर्ण्य वाडवम् । तस्मिन् नैवादरं चक्रे शुष्के वृक्षे इवाण्डजः ॥ २२९ ॥ दत्तो दत्तापमानं स्वं कुटुम्बं वीक्ष्य दुःखितः । न लेभे चैतसं स्वास्थ्यं धर्मोत्तप्त इवाध्वगः ॥ २३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १४५ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212