Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
पञ्चमः सर्गः ।
शिलोच्चयानिव प्रोच्चान् विचक्रे करिणोऽथ सः ॥ २८०॥ दन्तिनस्तेऽथ दन्ताग्रैः स्वामिनं भेत्तुमुद्यताः । स्वर्गिरिं गरिमागारं स्वतुण्डायैरिवाण्डजाः ॥२८१ ॥ नमस्युल्लाल्य शुण्डाग्रैः स्वामिनं पुष्पदामवत् । दन्तायैर्दन्तिनोऽधस्ताद् निपतन्तमधारयन् ॥२८२|| इत्थं कदर्थितोऽमीभिः करिभिः परमेश्वरः मर्यादामिव पाथोधिर्नामुञ्चद् ध्यानपद्धतिम् ॥२८३|| एवमक्षोभ्यमर्हन्तं मत्वाऽयमसुराधमः । व्यकरोत् स्फारफूत्कारकारिणः फणिनः क्षणात् ॥ २८४॥ सर्पास्तेऽपि प्रसर्पन्तः परितः परमेशितुः । फणा फूत्कारवातूलैर्भगवन्तमभाययन् ॥ २८५ ॥ भोगिनो भीमभोगास्ते भोगैर्भगवतो वपुः । निर्भरं वेष्टयामासुः प्रकाण्डमिव चान्दनम् ॥२८६॥ प्रक्षरद्गरराजीभिराशीभिर्मर्मणि प्रभुम् । दन्दशूका दशन्ति स्म भूयो भूयो निरङ्कुशाः ॥२८७॥ अमीभिर्भोगिभिर्नाथमक्षोभ्यं वीक्ष्य सोऽसुरः । विचक्रे चित्रचीत्कारांश्चित्रकांश्चललोचनान् ॥२८८॥ पुच्छाच्छो टैर्दुराटो पैर्नखरैर्निशितैः पुनः । तेऽपीशं पीडयामासुराशु निस्त्रिंशवृत्तयः ॥ २८९ ॥ असुरेण कृतास्तेन पुनः क्षोभयितुं विभुम् । करालव्यालशार्दूलशृगालाद्या अनेकशः ॥ २९०॥ एतेऽपि भगवत्यस्मिन् ध्यानमीलितचक्षुषि । वृथा संजज्ञिरे नारीकटाक्षा इव संयतौ ॥ २९१ ॥ मद्वेषेण पुनः पापमालिना मेघमालिना । मेदुरैर्मुदिरैश्चक्रे श्यामलं गगनस्थलम् ॥२९२॥ कर्णकोटर विस्फोटपटीयान् स्तनितध्वनिः । क्षुभ्यत्क्षी राम्बुधिध्वानसोदरो व्यानशे दिशः ॥२९३॥ स्फुरितं विद्युता विष्वक् पटुत्रात्कारकारया । पतितं करकैर्वज्रकर्करैरिव कर्कशैः ॥२९४॥ अकूजन् केकिनः काम के काक्रेङ्कारकारिणः । रन्ति स्म तृषाक्रान्ताः प्रोश्चैश्चातक पोत काः ॥ २९५ ॥ बालरोलम्बबद्दलैर्दिक्षु व्याप्तं च दुर्दिनैः । घनैरिव खरस्परौर्वातैर्वातं समन्ततः ॥ २९६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१४९
www.umaragyanbhandar.com

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212