________________
पञ्चमः सर्गः ।
शिलोच्चयानिव प्रोच्चान् विचक्रे करिणोऽथ सः ॥ २८०॥ दन्तिनस्तेऽथ दन्ताग्रैः स्वामिनं भेत्तुमुद्यताः । स्वर्गिरिं गरिमागारं स्वतुण्डायैरिवाण्डजाः ॥२८१ ॥ नमस्युल्लाल्य शुण्डाग्रैः स्वामिनं पुष्पदामवत् । दन्तायैर्दन्तिनोऽधस्ताद् निपतन्तमधारयन् ॥२८२|| इत्थं कदर्थितोऽमीभिः करिभिः परमेश्वरः मर्यादामिव पाथोधिर्नामुञ्चद् ध्यानपद्धतिम् ॥२८३|| एवमक्षोभ्यमर्हन्तं मत्वाऽयमसुराधमः । व्यकरोत् स्फारफूत्कारकारिणः फणिनः क्षणात् ॥ २८४॥ सर्पास्तेऽपि प्रसर्पन्तः परितः परमेशितुः । फणा फूत्कारवातूलैर्भगवन्तमभाययन् ॥ २८५ ॥ भोगिनो भीमभोगास्ते भोगैर्भगवतो वपुः । निर्भरं वेष्टयामासुः प्रकाण्डमिव चान्दनम् ॥२८६॥ प्रक्षरद्गरराजीभिराशीभिर्मर्मणि प्रभुम् । दन्दशूका दशन्ति स्म भूयो भूयो निरङ्कुशाः ॥२८७॥ अमीभिर्भोगिभिर्नाथमक्षोभ्यं वीक्ष्य सोऽसुरः । विचक्रे चित्रचीत्कारांश्चित्रकांश्चललोचनान् ॥२८८॥ पुच्छाच्छो टैर्दुराटो पैर्नखरैर्निशितैः पुनः । तेऽपीशं पीडयामासुराशु निस्त्रिंशवृत्तयः ॥ २८९ ॥ असुरेण कृतास्तेन पुनः क्षोभयितुं विभुम् । करालव्यालशार्दूलशृगालाद्या अनेकशः ॥ २९०॥ एतेऽपि भगवत्यस्मिन् ध्यानमीलितचक्षुषि । वृथा संजज्ञिरे नारीकटाक्षा इव संयतौ ॥ २९१ ॥ मद्वेषेण पुनः पापमालिना मेघमालिना । मेदुरैर्मुदिरैश्चक्रे श्यामलं गगनस्थलम् ॥२९२॥ कर्णकोटर विस्फोटपटीयान् स्तनितध्वनिः । क्षुभ्यत्क्षी राम्बुधिध्वानसोदरो व्यानशे दिशः ॥२९३॥ स्फुरितं विद्युता विष्वक् पटुत्रात्कारकारया । पतितं करकैर्वज्रकर्करैरिव कर्कशैः ॥२९४॥ अकूजन् केकिनः काम के काक्रेङ्कारकारिणः । रन्ति स्म तृषाक्रान्ताः प्रोश्चैश्चातक पोत काः ॥ २९५ ॥ बालरोलम्बबद्दलैर्दिक्षु व्याप्तं च दुर्दिनैः । घनैरिव खरस्परौर्वातैर्वातं समन्ततः ॥ २९६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१४९
www.umaragyanbhandar.com