________________
१४८
पार्श्वनाथचरित्रेइति व्याहृत्य वसुधानाथो नाथमपूजयत् । व्यहरद विभुरन्यत्र मित्रे शत्रौ च तुल्यहम् ॥२६४|| ईश्वरोऽपि हि तत्स्थाने तुझं चैत्यमकारयत् । बिम्बं च पार्श्वनाथस्य न्यधात् तत्र महोत्सवैः ॥२६५॥ कुक्कुटेश्वरमित्याख्यं तत्तीर्थ प्रथितं भुवि । पुरं तदपि विख्यातं कुक्कुटेश्वरमित्यभूत् ॥२६६॥ गजेन्द्र इव शौण्डीरः स्वशरीरेऽपि निर्ममः । मौनवान् मुनिनाथः स व्यचरत् पृथिवीतले ॥२६७॥ सुखे दुःखे च सदृशः क्रमतो विहरन् विभुः। पुरासन्ने ययौ क्वापि तापसानां तपोवने ॥२६८॥ उदयोऽस्तं भवत्येव नित्यतेजस्विनामपि । ज्ञापयन्निति लोकानां तदैवास्तं ययौ रविः ॥२६९|| तदा च हृदि निध्याय विहारासमयं विभुः । कुम्मीवाभ्यगमत् तस्यासन्नं न्यग्रोधपादपम् ॥२७॥ कूपोपकण्ठे न्यग्रोधाधस्ताद् विध्वस्तमन्मथः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया प्रभुः ॥२७॥ कजलश्यामलैरन्धकारैरन्धत्वकारिमिः। अमाद्भिरिव निभृतं भृतं भुवनकोटरे ॥२७२।। निशा निशाचरी श्यामाम्बराऽपुण्यजनप्रिया । भयङ्करी समभ्यागात् तदेवोद्धतपद्धतिः ॥२७३।। तारतारा लसश्चित्रा क्षोभयत्यखिलं जनम् । तदा दिव्याम्बरा रेजे युवतीव विभावरी ॥२७४।। गोमायवो रटान्ति स्म पर्यटन्तः पदे पदे । रात्रौ रात्रिचराः सद्यः प्रसूताः पृथुका इव ॥२७५॥ मिथःस्फालितहस्ताग्रव्यग्रीकृतजगज्जनाः । अनृत्यद् मण्डलीभूय भूयस्यो भूतपङ्क्तयः ॥२७६।। इत्यस्यां निशि नासाग्रलीनलोचनकुड्मलः । सिद्धध्यानपरः स्वामी कायोत्सर्गेण तस्थिवात् ॥२७॥ इतश्च कठजीवः स मेघमाल्यऽसुरब्रुवः। स्मृतप्राग्मत्सरोऽपश्यत् पार्श्वनाथं तथा स्थितम् ।।२७८॥ स प्राग्वैरं स्मरन् कोपाटोपपाटललोचनः । आगात् क्षोमयितुं पार्श्वमद्रिं भेतुमिवर्षभः ॥२७९।।
पार्श्वपार्श्वमुपागत्याहत्य पद्धां च भूतलम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com