________________
पञ्चमः सर्गः ।
मृगारातिरिवाजस्वी विजहार ततो वनात् ॥ २१४॥ धरणोऽपि प्रभोर्भक्तिमेवं कृत्वा दिनत्रयम् । आससाद निजं स्थानं कार्याऽऽयात इवातिथिः ॥२६५॥ तत् श्रीपार्श्वनाथस्य प्रौढप्रासादशोभिता । अहिच्छत्रेति विख्याता पुरी साऽभूद्भुवस्तले ॥ २१६ ॥ भगवान् विचरन् प्राप पुरं राजपुरं क्रमात् । सुमेरुरिव निष्कम्पस्तत्र प्रतिमया स्थितः ॥२१७॥ इतस्तन्नगराधीश ईश्वरो मनुजेश्वरः । ससेभ्यस्तुरगारूढः क्रीडार्थ निर्ययौ पुरात् ॥२१८॥ गतः क्रमात् स भूस्वामी स्वामिनालङ्कृतां भुवम् । इतस्तद्वन्दिनाऽभाणि केन चित् पश्यता प्रभुम् ॥ २१९ ॥ पश्येतो देव ! देवेन्द्रवृन्दवन्दितपङ्कजम् । अश्वसेनसुतं पार्श्वजिनं प्रतिमया स्थितम् ॥ २२०॥ तेनेत्युक्तः क्षमाजानिः पार्श्वे पार्श्वप्रभोर्ययौ । स्फारिताक्षः पपौ पार्श्वदर्शनं तु सुधामिव ॥ २२१ ॥ असौ त्रिजगतामीशः श्रुतोऽन्यत्र च जन्मनि । इति ध्यायन् धराधीशो मूच्छितो न्यपतत् क्षितौ ॥२२२॥ कृतोपचारो रुचिरैः सजलैः कदलीदलैः । जातिस्मृत्या समं लेभे संज्ञां वसुमतीपतिः ॥२२३॥ अथायमवदजातजातिस्मृतिरिलापतिः ।
अस्मरद् दर्शनादस्य प्राचीनं चरितं मम ॥२२४॥ ततः परिजनः प्रोचे की त्वच्चरितं विभो ।। ज्ञानीवेत्युदितः प्राह भूपः प्राक् चरितं निजम् ॥ २२५ ॥ दत्तनामाऽभवद् विप्रः श्रीवसन्तपुरे पुरा । ज्योतिर्वाङ्मयविज्ञानां सदः सदनमण्डनः ॥२२६॥ अथ तस्याऽभवत् कुष्टरोगो दुष्कर्मयोगतः । विनष्टं तद्वपुस्तेन मधुनेव पयोघटः ॥ २२७॥ दैवज्ञेोऽप्येष कुष्टेन विनष्टोऽनिष्टतां गतः । संस्कृमिः श्वेव न प्राप प्रवेशमपि कुत्र चित् ॥२२८॥ परिवारोऽपि तं तादृग्वर्ण निर्वर्ण्य वाडवम् । तस्मिन् नैवादरं चक्रे शुष्के वृक्षे इवाण्डजः ॥ २२९ ॥ दत्तो दत्तापमानं स्वं कुटुम्बं वीक्ष्य दुःखितः । न लेभे चैतसं स्वास्थ्यं धर्मोत्तप्त इवाध्वगः ॥ २३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१४५
www.umaragyanbhandar.com