________________
पार्श्वनाथचरित्रे
अपश्यन् भुवनाधीशं धराधीशोऽतिखिन्नवान् । प्रभुकृतक्रमन्यासोपरिविन्यस्तमस्तकः ॥ १९८ ॥ तस्य खेदापनोदाय नागेन्द्रोऽथ जिनेशितुः । नवहस्तमितां हस्ते प्रतिमां बिभ्रदभ्यगात् ॥ १९९ ॥ साक्षात् प्रभुमिव प्रेक्ष्याप्रतिमां प्रतिमामिमाम् । भूपः प्राप परां प्रीतिं भुवनैश्वर्यभागिव ॥ २००॥ चारुभिश्चान्दनाम्भोभिः कुसुमैश्च सुगन्धिभिः । पूजयित्वा परप्रीत्या ववन्दे प्रतिमां नृपः ॥ २०१ ॥ तथाऽत्र भूभुजा तेन चैत्यं प्रोत्तुङ्गमर्हतः । कारितं यशसां पुञ्जमिव पिण्डितमात्मनः ||२०२॥ अथ सा प्रतिमा तत्र प्रासादे प्रोश्चतोरणे । न्यधायि क्ष्माभुजा तेन साक्षादिव हृदि प्रभुः || २०३ || महाप्रभावा जैनेन्द्री प्रतिमापि ददौ नृणाम् | समाराधयतां स्वान्ताऽभीष्टं कल्पलतेव सा || २०१४ ॥ प्रासादे तत्र हस्तीन्द्रः स समागत्य नित्यशः । विन्यस्तमस्तकः पार्श्वप्रतिमां प्राणमत् सदा ॥ २०५ ॥ तीर्थेऽस्मिन् भक्तिभाक् कुम्भी स मृत्वा व्यन्तरो ऽजनि महातीर्थस्य तस्यैवाधिष्ठायकः प्रभाववान् ||२०६ ॥ आसन्नत्वात् कलिगिरिकुण्डयोरनयोस्तदा । तत्तीर्थमलभल्लोके कलिकुण्डमिति श्रुतम् ॥२०७॥ निरालम्बो नभ इव विहरन् परमेश्वरः । समभ्यगाच्छिवापुर्थ्याः कौशाम्बाख्य वने क्रमात् ॥२०८॥ तत्र सर्वसहः सर्वसहेव त्रिजगद्गुरुः । तस्थौ प्रतिमया ध्यानधुराधाराधुरन्धरः ॥ २०९ ॥ अथो तथा स्थितं नाथं प्रणन्तुं पन्नगप्रभुः । स्मृत्वा पूवोपकारं तं समागात् परिवारवान् ॥ २१०॥ स त्रिः प्रदक्षिणीकृत्य नत्वा च स्वामिनः क्रमौ । पुरस्तात् प्रीतितो नृत्यं विदधे धरणोरगः ॥२११॥ सेवके मयि सत्यस्मिन् स्वामिनोऽस्य तनूपरि । मा भूदुष्णद्युतेरुष्णतरः पातोऽत्र रोचिषाम् ॥ २१२ ॥ इति ध्यात्वा स्वयं छायाकरवत् प्रभुपृष्ठगः । धृतवानहिराट् छत्रं विश्वमूर्धन्य मूर्धनि ॥२९३॥ एवं दिनत्रयं तत्र स्थित्वा स्वाम्यातपत्रभृत् ।
www.umaragyanbhandar.com
१४४
Shree Sudharmaswami Gyanbhandar-Umara, Surat